________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[ब्राह्मणाच्छंसिनौ] ब्राह्मणाद् ग्रन्थादादाय शंसतः । ' ग्रहादिभ्यो णिन् ' ( ५।१।५३) णिन्प्र० इन् । प्र० औ । अनेन निपातः ।
तस्मात् ।
[ ब्राह्मणशंसिनी स्त्री ] 'स्त्रियां नृतोऽस्वस्त्रादेर्डी : ' (२|४|१) डी ||छ ।
[टः ] टा पष्ठी ङस् । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलोपः ।
[ओजसाकृतम्] ओजसा क्रियते स्म = ओजसाकृतम् । 'क्तयोरसदाधारे' (२।२।९१) इति षष्ठीनिषेधः । 'कारकं कृता' ( ३।१।६८) इति समासः, एवं सर्वत्रापि ।
ओजोऽञ्जः सहो ऽम्भस्-तमस्- तपसष्टः ।। ३ ।२।१२।।
[ओजोऽञ्जःसहोऽम्भस्तमस्तपसः ] ओजश्च अञ्चश्च सहश्च अम्भश्च तमश्च तपश्च = ओजोऽञ्जः सहोऽम्भस्तमस्तपः,
[“सततनैशतोमवृतमन्यतः” ] निशायां भवम् । 'भवे' ( ६ । ३ । १२३) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' (७/४/१) वृद्धिः । नैशं च तत् तमश्च = नैशतमः सततं च नैशतमश्च सततनैशतमः, सततनैशतमसा वृतं = सततनैशतमोवृतम् । = भावः । ‘भावा-ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० । ओजसो भावः = ओजोभावः ||छ ||
[ओजोभावः ] भवनं
पुं- जनुषोऽनुजान् ||३|२|१३||
[पुंजनुषः ] पुमांश्च जनुश्च = पुंजनुः, तस्मात् ।
[ अनुजाऽन्धे] अनुजश्च अन्धश्च = अनुजान्धम्, तस्मिन् ।
[पुंसानुजः] अनु 'जनैचि प्रादुर्भावे' (१२६५) जन् । अनु जायते । 'अनुज ( अनोर्ज) नेर्ड: ' (५।१।१६८) प्र० ।
' डित्यन्त्य स्वरादेः ' (२।१।११४) अन्लोपः । पुंसा करणेनानुजः = पुंसानुजः ।
[ जनुषान्धः ] जनुषा- जन्मनाऽन्धः = जनुषान्धः ।
[पुमनुजा] पुमांसमनुजाता । 'क्विप्' (५।१।१४८) क्विप्प्र० । अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । प्र० सि | ‘नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घयाव् ० ' (१।४।४५) सिलोपः । ' नाम्नो नोऽननः ' (२।१।९१) नलोपः । । छ । ।
P.
P.
इत्यनेन तत्पुरुषः समासः ।
७
आत्मनः पूरणे || ३ |२| १४ ||
[आत्मनाद्वितीयः ] द्वयोः पूरणः = द्वितीयः । 'द्वेस्तीयः' (७।१।१६५) तीयप्र० ।
[ आत्मनाचतुर्थः] चतुर् । चतुर्णां पूरणः । 'चतुर:' ( ७।१।१६३) थट्प्र०थ । [आत्मनापञ्चमः] पञ्चन् । पञ्चानां पूरणः । 'नो मट्' (७।१।१५९) मट्प्र०
Jain Education International
[आत्मनाषष्ठः] षष् । षण्णां पूरणः । पट् कति-कतिपयात् थट्' (७।१।१६२) थट्प्र०थ । तवर्गस्य श्चवर्ग०' (१।३।६० ) थ० ठ० । 'ऊनार्थपूर्वाद्यः' ( ३।१।६७ ) इत्यनेन तत्पुरुषः समासः ।
ओजाश्च अजाश्च सहाश्च अम्भाश्च तमाश्च तपाश्च = तत् तस्मात् ।
'अनोर्जनेर्ड' (५।१।१६८) डप्र० । 'आत्' (२।४।१८) आपप्र० आ० । श्रितादिभि:' ( ३।१।६२) तत्पुरुषः समासः ।
। ऊनार्थपूर्वाद्यैः' (३।१।६७)
For Private & Personal Use Only
www.jainelibrary.org