________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [गांमन्यः] गां मन्यते ।
[नावंमन्यः] नावं मन्यते । 'कर्तुः खश्' (५/१११७) खशप्र० → अ । 'दिवादे: श्यः' (३।४।७२) श्यप्र० → य । 'लुगस्यादेत्यपदे' (२१११११३) अलोपः ।
[श्रियंमन्यं कुलम् श्रियं मन्यते । 'कर्तुः खश्' (५1१1११७) खश्प्र० → अ । 'खित्यनव्ययाऽरुषो मोऽन्तो हूस्वश्च' (३।२।१११) मोऽन्तः ह्रस्वत्वं च ।
[शंमन्यः] ज्ञ-कोविदमात्मानं मन्यते ।
[क्ष्ममन्यः] 'क्षमौच सहने' (१२३५) क्षम् । क्षाम्यतीति । 'अच्' (५।१।४९) अच्प्र० → अ | ‘पृषोदरादयः (३।२।१५५) उपान्त्यस्याऽस्य लोपः । 'आत्' (२।४।१८) आप्प० → आ । मामात्मानं मन्यते । 'कर्तुः खश्' (५।१।११७) खश्प० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) ह्रस्वत्वं-मकारागमश्च ।
[वाग्मन्यः] वाचं-वाणीमात्मानं मन्यते । ‘कर्तुः खश्' (५1१1११७) खश्प्र० → अ । [हरिणिंमन्या] हरिणीं मन्यते ।
[वधुंमन्या] वधूं मन्यते । ‘कर्तुः खश्' (५।१।११७) खश्प० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः-हस्वश्च ।
[स्त्रीमानी] स्त्री मन्यते । 'मन्याण्णिन्' (५।१११६) णिन्प्र० → इन् । 'णिति' (४१३५०) उपान्त्यवृद्धिः । प्र० सि । ‘इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः ।।छ।।
असत्त्वे इसे ।।३।२।१०।। [असत्त्वे] न सत्त्वं = असत्त्वम् । 'नअत्' (३।२।१२५) न० → अ०, तस्मिन् ।
[स्तोकान्मुक्तः-अल्पान्मुक्त:-कृच्छ्रान्मुक्त:-कतिपयान्मुक्तः] स्तोकान्मुक्तः, इत्यादिषु । 'स्तोका-ऽल्प-कृच्छ्र-कतिपयादसत्त्वे करणे' (२।२७९) पञ्चमी । 'मुच्च॒ती मोक्षणे' (१३२०) मुच् । मुच्यते स्म । -क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'च-जः क-गम्' (२।१।८६) च० → क० ।
[अन्तिकादागतः-अभ्याशादागतः-सविधादागतः-दरादागतः-विदूरादागतः-विप्रकृष्टादागतः] अन्तिकादागत इत्यत्र 'असत्त्वारादर्थात् टा-इसि-डयम्' (२।२।१२०) इति पञ्चमी । 'क्तेनाऽसत्त्वे' (३।१।७४) तत्पुरुषः समासः । अम (३९२)द्रम (३९३)-हम्म (३९४) - मीम (३९५) - 'गम्लुं गतौ' (३९६) गम्, आप० । आगम्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'यमि-रमि-नमि-गमि०' (४।२१५५) मलोपः ।
[स्तोकभयम्] स्तोकादयम् । ‘पञ्चमी भयाद्यैः' (३।१।७३) तत्पुरुषः समासः । [स्तोकापेतः] स्तोकादपेता(तः) ।
[निःस्तोकः] निष्क्रान्तः स्तोकान्निःस्तोकः । 'प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान-क्रान्ताद्यर्थाः प्रथमाद्यन्तैः' (३।११४७) इत्यादिना तत्पुरुषः समासः ।।छ।।
ब्राह्मणाच्छंसी ।।३।२।११।। [बाह्मणाच्छंसी] ब्राहाणाद् ग्रन्थादादाय शंसति ।卐 'ग्रहादिभ्यो णिन्' (५।११५३) णिन्प्र० → इन् । 'पञ्चम्यपादाने' (२।२।६९) पञ्चमी । अनेन निपातः । P. ' 'व्रता-ऽऽभीक्ष्ण्ये' (५।११५७) णिन्प्र० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org