SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य चतुर्थः पादः ॥ [ अगुचत्, अग्रोचीत्] 'गुचू स्तेये' (११७) गुच् । अद्यतनी दित् । अनेन अप० । द्वितीये 'सिजद्यतन्याम्' (३२४३५३) सिच् । सः मिजस्यो (४१३४६५) इत् । इट् । 'इट इति' (४१३७१) सिचुलोपः । 'समानानां० (१२1१) दीपेोपान्त्यस्य (४१३१४) गु० ओ अ धानोरादि० (४४२९) अ | [अग्लुचत्, अग्लोचीत्] ग्लुच् स्तेयं (११८) ग्लुच् अद्यतनी दि तू अनेन अप० । द्वितीये 'सिजयतन्याम्' (३४०३) सिमिजस्रोदि स्यो' (४१३१६५) ईत् । इट् । इट इति (४१३७१) सिचलोपः । समानानां०' (१।२११) दीप' (३) गु० ओ अड् धातांरादि० (४४२९) अट् | [अग्लुचत्, अग्लुन्] 'ग्लु गती' (११५) ग्लु अद्यतनी दित्। अनेन अप० । 'नो व्यञ्जनस्याऽनुदितः ' (४/२/४५) नलोपः । द्वितीये 'सिजद्यतन्याम्' (३|४|५३) सिच् । सः सिजस्तेर्दि-स्यो:' (४|३|६५ ) ईत् । इट इति' (४१३१७१) सिच्लोपः । 'समानानां तेन दीर्घः' (१।२1१) दीर्घः । अड् धातोरादि० (४।४।२९) अट् । २११ T अनेन [ अजरत् अजारीत्] 'जुश्वोहानी' (१५३६) जू । 'जूपच् जरसि' (१९४५) जू अद्यतनी दि अम 'ऋणं दृशीऽऽ (४१३१७) गु० अद्वितीये 'सिजद्यतन्याम्' (३१४१५३) सिच् । सः सिजस्तेर्दि-स्यो:' ( ४।३।६५) ईन् । इट! 'इट इति' (४।३।७१) सिच्लोपः । पूर्वं 'सिचि परस्मै समानस्याऽडिति' (४।३।४४) वृद्धि: आर्, ततः सिच्लोपः । 'अड धातोरादि०' (४।४।२९) अट् । [ अरुद्ध] रुधू । अद्यतनी त । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'धुड्-हस्वाल्लुगनिटस्त- थो:' ( ४|३|७० ) सिधुलोपः । अधश्चतुर्थात् तधोर्ध (२1१1७९) त घ० । तृत्तीयतृतीय- चतुर्थे (१।३।४९ ) ६० ६० । [ अभित्त] भिद् | अद्यतनी त । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'धुड्-हस्वाल्लुगनिटस्त- थो:' ( ४ | ३ |७० ) अर्धा प्रथमोऽशिट (११३५०) ६० त० अइ धातोरादि० (४१४१२९) अ छ। मिलाप जिच् ते पदस्तलुक् च ||३|४१६६ || [ञिच्] ञिच् प्रथमा सि । [ते] त सप्तमी ङि । [ पदः ] पद् पञ्चमी इसि । [तलुक ] तस्य निमित्तभूतस्य तकारस्य लुक् तल्लुक् । प्रथमा सि । [च] च प्रथमा सि । [उदपादि भिक्षा] उत् पच् िगती' (१२५७) पद् । अद्यतनी त । अनेन ञिइ तलुक् च गिति' (४१३१५०) उपान्त्यवृद्धिः । अड् धातोरादि० (४।४।२९) अट् । [सम्पादि विद्या ] सम् पद् । अद्यतनी त । अनेन त्रिच्-तलुक् च । 'ञ्णिति' ( ४१३५०) उपान्त्यवृद्धिः । अड् धानोरादि० (४६४१२९) अद् Jain Education International [ उदपत्साताम्] उत्-पद् अद्यतनी आताम् । 'सिजद्यतन्याम्' (३॥४॥५३) सिच् । अघोपे प्रथमो० (१1३1५० ) द० त० | 'अड़ धातोरादि०' (४।४।२९) अट् । पदेरात्मनेपदा (दि) त्वात् त इति आत्मनेपदप्रथमत्रिकैकवचनं तकारों गृह्यते, न परस्मैपदमध्यमत्रिकबहुवचनम् । ञकारो For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy