________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
=
द्युतेति कृत्वा तृतीयत्वाऽप्रसङ्गात् द्युतादीति निर्देशः । पुष्य आदिर्येषां ते लृदिद्युतादिपुष्यादि, तस्मात् ।
[परस्मै] परार्थं पदं परस्मैपदम्, तस्मिन् । ‘ते लुग्वा ' ( ३।२।१०८) इति पदलोपः । 'परा - ऽऽत्मभ्यां डे: '
( ३।२।१७) चतुर्थी अलुप्समासः । सूत्रत्वात् वा डिलोपः ।
दि → त् । अनेन अग्र०
अट् ।
=
[ अगमत् ] अम ( ३९२)
२०९
पुष्यादयः । लृदितश्च द्युतादयश्च पुष्यादयश्च =
[अशकत्] ‘शक्लृट् शक्तौ' (१३००) शक् । अद्यतनी दित् । अनेन अप्र० अ । 'अड् धातोरादि०' ( ४/४/२९) अट् ।
[अद्युतत् ] 'धुति दीप्तौ' (९३७) द्युत् । अद्यतनी दित् । अनेन अप्र० अ । 'अड् धातोरादि० ' ( ४।४।२९)
द्रम ( ३९३ ) - हम्म (३९४ ) मीमृ ( ३९५) 'गम्लृ गतौ' (३९६) गम् । अद्यतनी अ । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अरुचत्] 'रुचि अभिप्रीत्यां च ' ( ९३८) रुच् । अद्यतनी दित् । अनेन अग्र० अ । 'अड् धातोरादि०' (४।४।२९) अट् ।
[औचत्] 'उचच् समवाये' (११७६) उच् । अद्यतनी दित् । अनेन अग्र० अ । 'स्वरादेस्तासु' (४।४।३१)
वृ० औ ।
[ अश्लिषत् जतु च काष्ठं च] 'श्लिषंच् आलिङ्गने' (१२१०) श्लिष् । अद्यतनी दित् । अनेन अप्र० → अ । 'अड् धातोरादि०' (४।४।२९) अट् । जतु प्रथमा सि । काष्ठ प्रथमा सि ।
[अपोषीत् ] 'पुष पुष्टी' (५३६) पुष् । अद्यतनी दित् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'सः सिजस्तेर्दिस्यो:' ( ४ | ३ |६५ ) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१।२।१) दीर्घः । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ओ । अट् ।
Jain Education Intemational
[अभूषीत्] 'भूष अलङ्कारे' (५३७) भूष् । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दिस्यो:' ( ४|३|६५ ) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' ( १।२19 ) दीर्घः । 'अइ धातोरादि०' (४।४।२९ ) अट् ।
[ अपोषीत् ] 'पुषश् पुष्टौ ' (१५६४) पुष् । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दिस्यो:' ( ४ | ३ |६५ ) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' ( १।२1१ ) दीर्घः । ' लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[ अकोषीत् ] 'कुषश् निष्कर्षे' (१५६५) कुप् । अद्यतनी दित् । सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्यो:' ( ४।३।६५ ) ईत् । स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'इट ईति' ( ४ | ३ |७१) सिच्लोपः । 'समानानां०' (१।२1१) दीर्घः । लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[समगंस्त] सम् अम (३९२ ) - द्रम (३९३ ) - हम्म (३९४) - मीट (३९५ ) - गम्लृ गतौ ' ( ३९६) गम् । अद्यतन त । ‘सिजद्यतन्याम्’ (३।४।५३) सिच् । 'अड् धातोरादि०' (४।४।२९) अट् । 'शिड्- हेऽनुस्वारः' (१।३।४० ) अनुस्वारः । [व्यद्योतिष्ट] वि द्युति दीप्तौ' (९३७) द्युत् । अद्यतनी त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणा
For Private & Personal Use Only
www.jainelibrary.org