________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
अट् ।
[अवावचीत्] वच् । भृशं पुनः पुनर्वा वक्ति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) प्र० । सन्-यङश्च' ( ४1१1३) द्वित्वम् । `व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) चलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यलोपः । अद्यतनी दित् । ईत् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अचाख्यासीत् ] ख्या । भृशं पुनः पुनर्वा ख्याति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ह्रस्वः' (४ |१| ३९ ) ह्रस्वः । द्वितीयतुर्ययो: पूर्वी' (४।१।४२) ख० → क० । ‘क-डश्च ञ्' (४।१।४६) क० च० । 'आ-गुणावन्यादेः' (४।१।४८) आ । अद्यतनी दि→ त् । ईत् । ' यमि-रमि-नम्यातः सोऽन्तश्च' (४।४।८६) सोऽन्तः । अट् ।
[अभूत् ] 'असक् भुवि' (११०२) अस् । 'अस्ति बुवोर्भू- वचावशिति' ( ४|४|१) भू । अद्यतनी दित् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'पिवेति-दा-भू-स्थः सिचो लुप् परस्मै न चेट्' (४।३।६६) सिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ आसीत् ] अपी (९३१) 'असी गत्यादानयोश्च' (९३२) अस् । अद्यतनी दित् । सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्यो:' ( ४ | ३ |६५) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४१४१३२) इट् । 'इट ईति' (४।३।७१) सिच्लोपः । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः आ ।
[व्यत्यशासिष्ट] वि-अति 'शासूक् अनुशिष्टौ ' (१०९५ ) शास् । अद्यतनी त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४१४१३२ ) इट् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् । 'तवर्गस्य श्चवर्ग० ' (१।३।६०) त० → ८० । 'अड् धातोरादि० (४।४।२९) अट् ||छ ||
२०७
[सर्त्त्यर्त्तः] सर्त्तिश्च अर्त्तिश्च
[व] वा प्रथमा सि ।
-
सर्वा || ३ | ४ |६१ ॥
सर्त्यर्त्ति तस्मात् ।
Jain Education International
[असरत्] 'सृ गतौ' (२५) सृ । अद्यतनी दि त् । अनेन अप्र० । 'ऋवर्ण-दृशोऽङि' (४।३।७ ) गु० अर् । 'अड् धातोरादि० ' ( ४१४१२९) अट् ।
[असार्षीत्] 'सृ गतौ' (२५) सृ । अद्यतनी दि→ त् । 'सिजद्यतन्याम्' ( ३।४।५३ ) सिच् । सः सिजस्तेर्दिस्योः (४।३।६५) ईत् । 'सिचि परस्मै समानस्याऽडिति' (४।३।४४) वृ० आर् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् | 'अड् धातोरादि०' (४।४।२९) अट् ।
[आरत्, आर्षीत्] ‘ऋक् गतौ' (११३५) ॠ । 'ऋ प्रापणे च' (२६) ॠ इति वा । अद्यतनी दि→ त् । अनेन अप्र० । ऋवर्ण-दृशोऽङि' (४।३।७) गु० अर् । 'स्वरादेस्तासु' (४।४।३१) वृ० आर् । द्वितीये 'सिजद्यतन्याम्' (३।४।५३) सिच् । सः सिजस्तेर्दि- स्यो:' ( ४ | ३ |६५ ) ईत् । ' सिचि परस्मै समानस्याऽडिति' (४।३।४४) वृ० आर् ।
[समारत, समाष्ट] सम्-ऋ । अद्यतनी त । अनेन अप्र० । 'ऋवर्ण-दृशोऽङि' (४।३।७ ) गु० अर् । 'स्वरादेस्तासु' (४।४।३१) वृ० आर् । द्वितीये 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'ऋवर्णात्' (४ | ३ | ३६) सिच् किद्भावात् गुणो न भवति, ततः सिचि परस्मै समानस्याऽडिति' ( ४ | ३ | ४४ ) वृ० आर् ।
For Private & Personal Use Only
www.jainelibrary.org