________________
श्रीसिद्धमचन्द्रशब्दानुशासने अका
इति' (४।३१७१) सिचलोपः 'समानानां०' (११२1१) दीर्घः 'नामिनो गुणोऽक्विति' (४1३19) ० ए (१।२।२३) अय् । तृतीये विश्वस्तम्भू-मृ-मनुथ गुच्-ग्लुयू ग्लु जो वा' (३१४१६५) अचा SSस्थ- वोच-पप्तम्' ( ४ | ३ |१०३ ) श्वादेशः ।
२०६
[ अधिषातां गावौ वत्सेन] 'ट्वें पाने' (२८) धे । 'आत् सन्ध्यक्षरस्य' (४/२/१ ) धा । अद्यतनी आताम् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'इश्च स्था-द:' ( ४१३ १४१) आकारस्य इकारः । गोआ आत ओ' (9815) था 'ओदौतोऽबाबू' (१।२।२४) आव् । वत्स तृतीया टा ||छ ||
शास्त्यसू - बक्ति ख्यातेरङ् || ३ | ४१६० ||
[शास्त्यमुवक्तिख्यातेः] शास्तिथ अमुख बतिय ख्यातिथ
[अ] अ प्रथमा सि ।
[ अशिषत् ] 'शासूक् अनुशिप्टी' (१०९५) शास् । अद्यतनी दि त् । अनेन अप० व्यञ्जने (४|४|११८) इस् । 'नाम्यन्तस्था० (२|३|१५) पत्वम् | अड् थातांरावि० (४१४१२९) अट् ।
[ व्यत्यशिषत ] वि-अति शासू अनुशिष्टी' (१०९५ ) शास् । अद्यतनी व्याने (४|४|११८) इस 'नाम्यन्तस्था० (२|३|१५) पत्वम् अड़ धानोरादि० (४१४१२९) अ
शास्त्यमुवक्तिख्याति तस्मान
[आस्थत्] असूय् क्षेपणे (१२२१) अम् । अद्यतनी दित् अनेन अ० ) अश्वयत्यस्वच०१ (४।३।१०३) "आस्थ" आदेशः ।
[अपास्थत ] 'असूच् क्षेपणे' (१२२१) अस्, अपपूर्व० । अद्यतनी त । अनेन अड्ट | 'स्वयत्यमू-वच' (४।३।१०३) "आस्थ" आदेश । 'उपसर्गादयो वा (३॥३॥२५) आत्मनेपदम् ।
! इसास शास
[अवोचत् ] 'वचक् भाषणे' (१०९६) वच् । अद्यतनी दित् । अनेन अप्र० । 'श्वयत्यसू वच०' (४|३|१०३) बोचादेशः । 'अड् धातोरादि०' (४।४।२९) अट् ।
अन शर्मा
[अवोचत] 'बूंगक व्यक्तायां वाचि' (११२५ ) बू । अद्यतनी त । 'अस्ति दूबोर्भू-बचावशिति' (४|४|१) "बच्" आदेश | अनेन अप्र० । ' श्वयत्यसू- वच० ' ( ४१३।१०३) वोचादेशः । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education International
[आख्यत्, आख्यत] 'ख्यांक् प्रकथने' (१०७१) ख्या, आड्पूर्व० । 'चक्षिक व्यक्तायां वाचि' (११२२) चक्षु, आङ्पूर्व० । अद्यतनी दित्त चक्षो वाचि क्शांग् ख्यांग्' ( ४१४१४) ख्यांग्ख्या अनंन अप टू । । । पुसि चाऽऽतो लुक्' (४।३।२४) आलोपः ।
[ अशासिषातां शिष्यो गुरुणा] शास् । अद्यतनी आताम् । 'सिजयतन्याम्' (३१४१५३) सिच् । स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । शिष्य प्रथमा ओ | गुरु तृतीया टा 'टः पुंसि ना' (१।४।२४) ना। 'र-पूवर्णा० (२।३।६३) न० ० ॥
[अशाशासीत्] शास् भृशं पुनः पुनर्वा शास्ति व्यञ्जनादेरेकस्वराद्० (३।४।९) य० । 'सन्-' (४1५1३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) सलोपः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४११।४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लोपः । अद्यतनी दि → त् । 'यङ्-तु-रु- स्तोर्बहुलम्' (४।३।६४) ईत् । 'अड् धातोरादि० (४।४।२९) ॐ धातुपारायणे पधने पकधने इत्यन्ये
क्रियाखसमुच्चये
+
प्रकवने प्रकटने इत्यन्ये ॥
"
For Private & Personal Use Only
www.jainelibrary.org