________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ।।
२०५ (४।१।३९) हूस्वत् । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'उपान्त्याऽसमानलोपि०' (४।२।३५) हूस्वः । 'असमानलोपे०' (४११।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिड्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अचीकरत कटः स्वयमेव कृ । अचीकरत् कटं देवदत्तः, स एवं विवक्षिते नाहं अचीकरम्, किन्तु अचीकरत । णिगप्र० । नामिनोऽकलि-हलेः' (४१३५१) वृ० आर् | अद्यतनी त । शेषं पूर्ववत् साधिता ।
[अशिश्रियत्] ‘श्रिग् सेवायाम्' (८८३) श्रि । अद्यतनी दि → त् । अनेन डप्र० । द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । 'संयोगात्' (२।११५२) इय् । 'अड् धातोरादि०' (४।४।२९) अट् । ।
[अदुद्रुवत्] इं (११) - दु (१२) - ‘ढुं गतौ' (१३) द्रु । अद्यतनी दि → त् । अनेन डप० । 'द्विर्धातुः परोक्षाडे०' (४।१।१) द्रु सउं द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । 'संयोगात्' (२।११५२) उव् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[असुस्रुवत्] 'सुं गतौ' (१५) सु । अद्यतनी दि →त् । अनेन डग्र० । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । संयोगात्' (२।११५२) उव् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अचकमत] 'कमूङ् कान्तौ' (७८९) कम् । अद्यतनी त । अनेन डग्र० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलोपः । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अकारयिषातां कटौ देवदत्तेन] करोति कटौ देवदत्तः, स एवं विवक्षिते नाहं करोमि, अपितु क्रियते कटौ स्वयमेव । यद्वा क्रियेते कटौ देवदत्तेन, तौ क्रियमाणौ यज्ञदत्तेन प्रयुज्य(ये)ते स्म, तौ क्रियमाणौ कटौ देवदत्तेन प्रायुक्षाताम् । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० → इ । 'नामिनोऽकलि-हलेः' (४३५१) वृ० आर् । अद्यतनी आताम् । “सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'अड् धातोरादि०' (४।४।२९) अट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । कट प्रथमा द्विवचनम् । देवदत्त तृतीया एकवचनम् । कम्(मि)ग्रहणं 'अशवि ते वा' (३।४।४) इति यदा णि नास्ति तदार्थवत् । डकारो डित्कार्यार्थः ।।छ।।
ट्धे-श्वेर्वा ।।३।४।५९।। [ट्धेश्वेः] ट्धेश्च श्विश्च ॥ ट्धेश्विस्तस्मात् । [वा] वा प्रथमा सि ।
[अदधत्, अधात्, अधासीत्] 'ट्धे पाने' (२८) धे । 'आत् सन्ध्यक्षरस्य' (४।२।१) धा । अद्यतनी दि → त् । अनेन डप० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । हूस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध०
→ द० । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । उभयस्थाने 'सिजद्यतन्याम्' (३।४।५३) सिच्प्र० → स । 'ट्धे-घा-शा-च्छा-सो वा' (४।३।६७) विकल्पे सिचलोपः । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् →ई । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[अशिश्चियत्, अश्वयीत्, अश्वत्] 'ट्वोश्चि गति-वृद्ध्योः ' (९९७) श्चि । अद्यतनी दि → त् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) वलोपः । 'संयोगात्' (२।१।५२) इय् । द्वितीये 'सिजद्यतन्याम्' (३।४।५३) सिच्प्र० → स । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'इट P. म धेश्चि ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org