________________
अथ तृतीयाध्यायस्य चतुर्थः पाद: ।।
ANNA
प० → क० । 'नाम्यन्तस्था०' (२।३।१५) पत्वम्, क-योगे क्ष० । 'अड् धातो० (४।४।२९) अट् ।
[अभेत्सीत] 'भिदंपी विदारणे' (१४७७) भिद् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३१४१५३) सिन् । 'सः मिजातर्दि ग्यो.' (४।३।६५) ईत् । 'व्यञ्जनानामनिटि' (४।३।४५) वृ० ऐ । 'अघोपे प्रथमाऽशिटः' (१।३।५८) द. → त० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अधाक्षीत्] 'दहं भस्मीकरणे' (५५२) दह् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५२) गिच । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । व्यञ्जनानामनिटि' (४।३।४५) वृ० आ । 'भ्वादेदादर्घः' (२।१।८३) हस्य घ० । 'गइद वादे०' (२।१७७) दस्य ध० । 'धुटस्तृतीयः' (२।१७६) घस्य ग० । 'अघोपे प्रथमोऽशिटः' (१।३।५०) गस्य क० । 'नाम्यन्तस्था०' (२।३।१५) प०, क-पयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् ।
__[अद्राक्षीत्] ‘दृशू प्रेक्षणे' (४९५) दृश् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४१५३) मिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । 'अः सृजि दृशाऽकिति' (४।४।१११) अत् → अ । 'व्यञ्जनानामनिटि' (४।३।४.) वृ० आ । 'यज सृज-मृज राज०' (२।१९८७) श० → प० । ‘प ढोः कस्सि' (२११६२) प० → क० । 'नाम्यन्तस्था०' (२।३।१५) प०. क-पयोगे क्ष० ।
[अकोषीत्] 'कुपश् ॥ निःकर्षे' (१५६५) कुप् । अद्यतनी दि → त् । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'इट ईति' (४।३।७१) सिचलोपः । 'समानानां०' (१।२।१) दीर्घः । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[न्यधुक्षत् नि 'गुहौग् संवरणे' (९३५) गुह् । अद्यतनी दि → त् । अनेन सप० । 'हो धुट्-पदान्ते' (२।१।८२) हस्य ढ० । 'ग-ड-द वादे०' (२१७७) गस्य घः । ‘प-ढोः कस्सि' (२१११६२) ढ० → क० । 'नाम्यन्तस्था०' (२।३।१५) पत्वम्, क-पयोगे क्ष० । 'अड़ धातोरादि०' (४।४।२९) अट् ।
[न्यगृहीत्] 'गुहौग् संवरणे' (९३५) गुह् । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिच । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । 'धूगौदितः' (४।४।३८) इट् । ‘इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१९२१) दीर्घः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । गोहः स्वरे (४।२।४२) ऊ । 'अड् धातोरादि०' (४।४।२९) अट् ।छ।।
श्लिषः ।।३१४१५६।। [श्लिषः] श्लिप् पञ्चमी डसि ।
[आश्लिक्षत् कन्यां देवदत्तः] 'श्लिपंच आलिङ्गने' (१२१०) श्लिप, आयूर्व० । अद्यतनी दि → त् । अनेन सक् । ‘प ढोः कस्सि' (२।१।६२) १० → क० । 'नाम्यन्तस्था०' (२।३।१५) प०, क-पयोगे क्ष० ।
[आश्लेषि कन्या देवदत्तेन] श्लिष, आङपूर्व० । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच →इ - तलोपश्च । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[अश्लेषीत्] 'लिपू दाहे' (५३१) श्लिष् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।२९) इट् । ‘इट ईति' (४।३।७१) सिच्लोपः । 'समानानां० (१।२।१) दीर्घः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'अड् धातोरादि०' (४।४।२९) अट् । अधाक्षीदित्यर्थः ।।छ।।
P.卐 निष्कर्षे ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org