________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[अम्राक्षीत्, अमाीत्, अमृक्षत्] 'मृशंत् आमर्शने' (१४१६) मृश् । अद्यतनी दि → त् । अनेन सिच् । 'स्पृशादि - सृपो वा' (४।४।११२) अत् → अ । 'इवर्णादे० ' (१।२।२१) रत् । गुणे सति 'व्यजनानामनिटि' (४।३।४५) वृ० आ । 'सः सिजरतेर्दि-म्योः' (४।३।६५) ईत् । तृतीये 'ह-शिटो नाम्युपा०' (३।४।५५) सक् → स । 'यज-सृज-मृज-राज०' (२।११८७) श० → प० । 'प-ढोः कस्सि' (२।१।६२) प० → क० । 'नाभ्यन्तस्था०' (२।३।१५) प०, क-पसंयोगे क्ष० । 'अड् धातोरादि० (४।४।२९) अट् ।
[अक्राक्षीत्, अकार्षीत्, अकृक्षत्] 'कृपीत् विलेखने' (१३१९) कृप । अद्यतनी दि →त् । अनेन सिच् । 'स्पृशादि - सृपो वा' (४।४।११२) अत् । 'इवर्णादे० ' (१।२।२१) रत् । गुणे सति 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः आ । 'सः सिजस्तेदि स्योः' (४।३।६५) ईत् । ‘प-ढोः कस्सि' (२।११६२) प० → क० । 'नाम्यन्तस्था०' (२।३।१५) प०, क-पसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । तृतीये सक् पूर्ववत् ।
[अत्राप्सीत्, अतार्सीत्, अतृपत्] 'तृपौच् प्रीतौ' (११८९) तृप् । अद्यतनी दि → त् । अनेन सिच् । 'स्पृशादि - सुपो वा' (४।४।११२) अत् । 'इवर्णादे० ' (१।२।२१) रत् । गुणे सति 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः आ | तृतीये 'तृदिद् द्युतादि-पुष्यादेः परस्मै' (३।४।६४) अड्प्र० → अ ।
[अद्राप्सीत्, अदासत्, अदृपत्] 'दृपौच हर्ष-मोहनयोः' (११९०) दृप् । अद्यतनी दि → त् । अनेन सिच् । 'स्पृशादि - सृपो वा' (४।४।११२) अत् । ‘इवर्णादे०' (१।२।२१) रत् । गुणः । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः आ । तृतीये 'लुदिद-धुतादि०' (३।४।६४) अड्म० → अ । तृपदृपोः पुष्यादित्वादङि, शेषाणां तु सकि प्राप्ते वचनम् ।।छ।।
___ ह-शिटो नाम्युपान्त्याददृशोऽनिटः सक् ।।३।४।५५।। [हशिटः] हश्च शिट् च = हशिट, तस्मात् । [नाम्युपान्त्यात्] नामी उपान्त्ये यस्याऽसौ नाम्युपान्त्यस्तस्मात् । [अदृशः] न दृश् = अदृश्, तस्मात् । [अनिटः] न विद्यते इट् यस्मात् सोऽनिट् । 'अन् स्वरे' (३।२।१२९) अन्, तस्मात् । [सक्] सक् प्रथमा सि ।
[अधुक्षत्] 'दुहीक क्षरणे' (११२७) दुह् । अद्यतनी दि → त् । अनेन सप्र० →स । भ्वादेर्दादेर्घः' (२।१।८३) ह० → घ० । 'ग-ड-द-वादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः स्ध्वोश्च प्रत्यये' (२११७७) दस्य ध० । 'अघोपे प्रथमोऽशिटः' (१३५०) घस्य क० । 'नाम्यन्तस्था०' (२।३।१५) १०, क-षयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अविक्षत्] 'विशंत् प्रवेशने' (१४१५) विश् । अद्यतनी दि → त् । अनेन सप० → स । 'यज-सृज-मृजराज०' (२।१।८७) श० → प० । 'प-ढोः कस्सि' (२।१।६२) १० → क० । 'नाम्यन्तस्था०' (२।३।१५) प०, क-पयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अलिक्षत्] 'लिहींक आस्वादने' (११२९) लिह् । 'लिशंत् गतौ' (१४१७) लिश् । अद्यतनी दि → त् । अनेन सप० ।. 'हो धुट्-पदान्ते (२।१।८२) ह० → ढ० । 'यज-सृज-मृज-राज०' (२।१८७) श० → प० । 'प-ढोः कस्सि' (२१११६२) प-ढयोः क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम्, क-पयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अद्विक्षत्] 'द्विषींक अप्रीतौ' (११२६) द्विप् । अद्यतनी दि →त् । अनेन सप० । 'प-ढोः कस्सि' (२।१६२)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org