________________
अथ तृतीयाध्यायस्य चतुर्थः पाद: ।।
Prash.
[आनई] 'ऋछत् इन्द्रियप्रलय-मूर्तिभावयोः' (१३४२) ऋछ । परोक्षा णव् । 'द्विर्धातुः परोक्षा डे०' (४1919) द्वित्वम् । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'अनातो नश्चान्त ऋदाद्यशौ संयोगस्य' (४।१।६९) अस्य आ-नकारागमश्च । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[प्रोणुनाव प्र 'ऊर्तुगक आच्छादने' (११२३) ऊर्गु । परोक्षा णव् । 'लोकात्' (१।१।३) "ऊर्' पाठउ विश्लेपियइ । 'निमित्ताभावे०' (न्या०सं० वक्षस्कार (१)/सूत्र (२९) नु । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) "नु"द्वित्वम् । ‘रपृवणांन्ना ण०' (२।३।६३) न० → ण० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । ओदौतोऽवाव' (१।२।२४) आव् । 'अवर्णस्येवर्णादिनैदोदरल' (११२१६) ओ ।।छ।।
जाग्रुष-समिन्धेर्नवा ||३४|४९।।
[जाग्रुषसमिन्धेः] + जागा च उपश्च समिन्धिश्च, तत्, तस्मात् ।
[जागरांचकार, जागरांबभूव, जागरामास] 'जागृक निद्राक्षये' (१०९३) जागृ । परोक्षा णव् । अनेन आम् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् ।
[जजागार जागृ । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादलुंक' (४११४४) अनादिव्यञ्जनलोप: । 'हस्वः' (४।१।३९) ह्रस्वः । 'जागुर्जि-णवि' (४।३।५२) वृद्धिः आर् ।
[ओषांचकार] 'उपू दाहे' (५२९) उप । परोक्षा णव् । अनेन आम् ।
[उवोष] उप । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) पलोपः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'पूर्वस्याऽस्वे स्वरे योरियुव' (४।१।३७) उव् ।
[समिन्धांचक्रे] 'जिइन्धैपि दीप्तौ' (१४९८) इन्ध, सम्पूर्व० । परोक्षा ए । अनेन आम् । अस्य धातोः आमि परोक्षाकार्यं नास्ति अतो न नकारलोपः ।
[समीधे] सम्-इन्ध् । परोक्षा ए । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) न्ध लोपः । 'समानानां०' (१।२।१) दीर्घः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः ।
[प्रेन्धांचक्रे] प्र-इन्ध् । परोक्षा ए । 'गुरुनाम्यादेरनृच्छूर्णोः' (३।४।४८) आम् ।
[इन्धांचक्रे, ईधे] इन्ध । परोक्षा ए । मतान्तरे वा आम् ।।छ।।
भी-ही-भृ-होस्तिव्वत् ।।३।४।५०।।
[भीहीभृहोः] भीश्च हीश्च भृश्च ह च (?) (हुश्च) = तत्, तस्मात् ।
[तिव्वत्] तिव् । तिविव = तिव्वत् । ‘स्यादेरिवे' (७।१।५२) वत्प० । प्रथमा सि ।
[बिभयांचकार, बिभयांबभूव, बिभयामास] 'जिभीक् भये' (११३२) भी । परोक्षा णव् । अनेन आम् । 'हवः शिति' (४।१।१२) द्वित्वम् । 'हस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) भ० → व० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदैतोऽयाय' (१।२।२३) अय् । सर्वत्र परतः कृभ्वस्तयः प्रयोज्याः ।
मध्यमवृत्तौ- ऋछ । परोक्षा णव् । 'स्कृच्छ्रतोऽकि०' (४।३।८) गु० अर् । द्विः । 'अनातो नश्चान्त०' (४।१।६९) आ-नकारागमश्च । P + जागृश्च ।
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org