________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
= उत्परिव्यसनम् । 'ते लुग्वा' ( ३।२।१०८) असन एकलुक्, तस्मिन् ।
[उत्पुच्छयते] उत्-पुच्छ । पुच्छमुदस्यति । [ परिपृच्छयते ] परि-पुच्छ । पुच्छं पर्यस्यति । [विपुच्छयते] वि-पुच्छ । पुच्छं व्यस्यति । [पुच्छयते] पुच्छमस्यति । सर्वत्र अनेन णिङ्प्र०
इ । ' त्रन्त्यस्वरादेः' (७।४।४३) अलोपः ||छ ||
Jain Education International
भाण्डात् समाचित || ३ | ४ |४०||
[भाण्डात्] भाण्ड पञ्चमी इसि ।
[समाचितौ ] समाचयनं समाचितिः, तस्याम् ।
समाचयनं च समा परिणा च द्योत्यते ।
[ संभाण्डयते ] सम्भाण्ड । भाण्डानि समाचिनोति, राशीं करोतीत्यर्थः ।
[परिभाण्डयते] भाण्डानि परिचिनोति । अनेन णिङ्प्र० इ । ' त्रन्त्यस्वरादे:' ( ७।४।४३) अलोपः ॥ छ ||
चीवरात् परिधार्जने || ३ | ४ |४१ ||
[चीवरात्] चीवर पञ्चमी इसि ।
[ परिधार्जने] परिधा च अर्जनं च = परिधार्जनम्, तस्मिन् ।
[परिचीवरयते ] चीवर | चीवरं परिधत्ते । अनेन णिप्र० इ । समाच्छादनमपि परिधानम् ।
[ संचीवरयते] सम्-चीवर । चीवरं समाच्छादयति ।
[चीवरयते] चीवरमर्जयति । अनेन णिड्प्र० । ' त्रन्त्यस्वरादेः' (७।४।४३) अलोपः ।
[ संचीवरयते] चीवरं संमार्जयति । मतान्तरे णिङ्प्र० । वर्त्त० तिव्- (ते) । गु० अय् ॥छ ||
णिज्बहुलं नाम्नः कृगादिषु || ३ | ४ |४२ ||
[णिज्] णिज् (च्) प्रथमा सि ।
[बहुलम्] बहु लातीति । 'आतो डोऽह्वा-वा-मः' (५।१।७६) डप्र० अ । 'डित्यन्त्यस्वरादेः' (२1१1११४) आलोपः । ' क्रियाविशेषणात् ' (२।२।४१) अम् ।
[ नाम्नः] नामन् पञ्चमी इसि ।
[कृगादिषु ] कृग् आदिर्येषां ते
=
१९१
कृगादयस्तेषु ।
बहुलग्रहणं प्रयोगानुसरणार्थम्, तेन यस्मान्नाम्नो यद्विभक्त्यन्ताद्यस्मिन् धात्वर्थे दृश्यते तस्मात्तद्विभक्त्यन्तात्तद्धात्वर्थे एव भवतीति नियमो लभ्यते ।
For Private & Personal Use Only
www.jainelibrary.org