________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
(३।४।७१ ) शब् ।
[दुःखायते] दुःख । दुःखमनुभवति । अनेन क्यप्र० । 'दीर्घश्च्चि यङ्०' (४।३।१०८) दीर्घः । वर्त्त० ते । 'कर्त्तर्यन०' (३।४।७१ ) शब् ।
[सुखं वेदयते प्रसाधको देवदत्तस्य ] सुख द्वितीया अम् । 'विदिण् चेतना - SSख्यान-निवासेषु' (१८०८) विद् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शब् (३।४।७१)शव् । ‘नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय् - ' (१।२।२३) अय् । प्रसाधको भूषको देवदत्तस्य । मुखादिविकारेणानुमानतो निश्चिनोतीत्यर्थः । सुख, दुःख, तृप्र-दुःखं, कृच्छ्र, अस-अश्रु-रुधिरं वा, आस, अलीक, करुण, कृपणदैन्यः सोढ-सहनमभिभवो वा प्रतीपः प्रतिकूलम् ॥छ||
[शब्दादेः ] शब्द आदिर्यस्याऽसौ शब्दादिस्तस्मात् ।
[कृतौ] करणं
कृतिस्तस्याम् ।
[वा ] वा प्रथमा सि ।
[ शब्दायते ] शब्द | शब्दं करोति । अनेन क्यड्य०य । दीर्घश्च्वि यङ्о' ( ४।३।१०८) दीर्घः । वर्त्तते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
शब्दादेः कृतौ वा || ३ | ४ | ३५ ।।
[वैरायते] वैर । वैरं करोति । अनेन क्यप्र० य । 'दीर्घश्च्वि यङ् ० ' ( ४।३।१०८) दीर्घः । वर्त्तते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
Jain Education International
[ कलहायते ] कलह । कलहं करोति । अनेन क्य०य ।
अनेनैव वाक्येन णिजपि भवति ।
[म] ममेति षष्ठ्यन्तमनुकरणम् ।
[अट] अट् । अटनम् । 'भिदादयः' (५|३|१०८) अड्प्र० अ ।
[अटाट्या] अटाट्यते इति । 'वाऽटाट्यात्' (५।३।१०३) यप्र० । 'अतः' (४।३।८२) अलोपः । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलोपः । 'आत्' ( २।४।१८) आप्प्र०
आ ।
[सीका ] सीका
- रूक्षता ॥ छ ॥
१८९
तपसः क्यन् || ३१४ | ३६ ||
[ तपसः ] तपस् पञ्चमी इसि ।
[क्यन् ] क्यन् प्रथमा सि ।
[ तपस्यति] तपस् । तपः करोति । अनेन क्यन्प्र०य ।
[ तपस्यति शत्रून् ] शत्रूणां तपः करोति । पूर्वेण क्यन्प्र०य । शत्रु द्वितीया शस् ।
For Private & Personal Use Only
www.jainelibrary.org