________________
avaveramananew wwwwwwwwwwwwwsawaimaanaamannamam
s
Ammmmmmmmm
mmmmmmmmmmmmmm
wwwwwwwww
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
१८७ [ओजायते] ओजस् । अनोजस्वी ओजस्वी भवति । अनेन क्यड्स० → य-सलुक् च । सर्वत्र ‘दीर्घश्च्चि -यङ्-यक्क्येषु च' (४।३।१०८) दीर्घः ।
भवत्यर्थे क्यङ्, प्रागतत्तत्त्वमात्रे च च्चि, इत्यतोऽर्थभेदान्न क्यङ् च्वेर्बाधक इति भावार्थः ।।छ।।
डाच्-लोहितादिभ्यः षित् ।।३।४।३०।। [डाच्लोहितादिभ्यः] लोहित आदिर्येषां ते = लोहितादयः, डाच् च लोहितादयश्च = डाच्लोहितादयस्तेभ्यः = डाच्लोहितादिभ्यः, पञ्चमी भ्यस् ।
[षित्] ष् इत् अनुबन्धो यस्याऽसौ षित् । प्रथमा सि ।
[पटपटायति, पटपटायते] अपटत् पटद्ववति । 'अव्यक्ताऽनुकरणादनेकस्वरात् कृ-भ्वस्तिनाऽनितौ द्विश्च' (७।२।१४५) डाचप्र० → आ-द्विर्वचनं च । 'डाच्यादौ' (७।२।१४९) तलोपः । 'डित्यन्त्यस्वरादेः' (२।१११४) अन्त्यस्वरादि "अत्' लोपः । अपटपटा पटपटा भवति । अत्रे(त्रै)व क्य प्र० । यद्वा अपटत् पटेदवति इति कृते डाचि द्विर्वचनं क्यङ्ग इत्यादि क्रियते ।
[दमदमायति, दमदमायते] अदमत् दमद्भवति । 'अव्यक्तानुकरणा० (७।२।१४५) डाचप्र० → आ-द्विर्वचनं च । 'डाच्यादौ' (७।२१४९) तलोपः । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लोपः । अनेन क्य प्र० → य ।
[लोहितायति, लोहितायते] अलोहितो लोहितो भवति । अनेन क्यष्प्र० → य । 'दीर्घश्च्चि०' (४।३।१०८) दीर्घः । 'क्यड़यो नवा' (३।३।४३) इति विकल्पेन आत्मनेपदम् ।।
[अपटपटा पटपटा करोति]॥ न पटपटा = अपटपटा । अम् । 'अव्ययस्य' (३।२।७) लोपः । पटपटा । अस् । 'अव्ययस्य' (३१२७) लोपः, इति वाक्यनिष्पत्तिरिति ।
आकृतिगणात् “अमृतं यस्य विषायति" इति सिद्धम् ।
[धूमायति, धूमायते] धूम । अधूमवान् धूमवान् भवति । क्य प्र० →य । “दीर्घश्च्चि०' (४।३।१०८) दीर्घः आ ||छ।।
कष्ट-कक्ष-कृच्छ्र-सत्र-गहनाय पापे क्रमणे ||३।४।३१।।
[कष्टकक्षकृच्छ्रसत्रगहनाय]+ कष्टश्च कक्षश्च कृच्छ्रश्च सत्रश्च गहनश्च = कष्टकक्षकृच्छ्रसत्रगहनम्, चतुर्थ्यन्तं चैतत्, कष्टकक्षकृच्छ्रसत्रगहनाय, तस्मात् द्वे द्वे सति आयेन सह कर्मधारयो वा सूत्रत्वात् पञ्चम्या लोपः ।
कष्टपापहेतुत्वात् कर्मापि पापम् ।
कष्टायते] 'कष हिंसायाम्' (५०७) कष् । कषिष्यतीति । 'कषोऽनिटः' (५।३३) क्तप्र० → त । 'कषः कृच्छ्रगहने' (४।४।६७) इनिषेधः । कष्टाय कर्मणे क्रामति ।
कक्षायते] कक्ष । कक्षाय कर्मणे क्रामति ।
[कृच्छ्रायते कृच्छ्र । कृच्छ्राय कर्मणे क्रामति । P. अपटत् पटत् करोति । 'अव्यक्तानुकरणा०' (७।२।१४५) डाचप्र० । 'डाच्यादौ' (७।२।१४९) तलोपः । P. + कष्टं च कक्षं च कृच्छं च सत्रं च गहनायश्च = कष्ट० ... तेभ्यः, चतुर्थी भ्यस् । सूत्रत्वात् भ्यस्लोपः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org