________________
१८६
दीर्घः ॥
दीर्घः ।
दीर्घः
[स] [] पछी उस् ।
[वा ] वा प्रथमा सि ।
[लुक् ] लुक् प्रथमा सि ।
[च] च प्रथमा सि ।
स इत्यावृत्त्या पचम्यन्तं षष्ठयन्तं वाभिसंबध्यते ।
[पयायते पवस्यते] पयस् । पय इवाऽऽचरति । अनेन क्यङ्ग्य०य सलुक् च । दीर्घश्व्वि ० ' ( ४।३।१०८)
[अप्सरायते] अप्सरम् । अप्सरस इवाऽऽचरन्ति । अनेन क्यड्प्र० य मतान्तरे सलुक् । 'दीर्घश्च्वि०' (४९३|१०८) दीर्घः । अप्सरत्यपि ज्ञेयम् ॥ छ ॥
सो वा लुक् च | | ३ | ४ २७ ॥
[सरायते, सरस्यते] सरस् सर इवाऽऽचरति । अनेन क्य० य सलुक् च 'दीर्घश्च्चि० (४|३|१०८)
ओजोऽप्सरसः || ३ | ४|२८||
[ओजोऽप्सरसः] ओजच अप्सराच = ओजोऽप्सरम् तस्मात् ।
नित्यं सलोपार्थ वचनम् ।
Jain Education International
[] ओजस् । ओजस्वीवाऽऽचरति । अनेन क्याप०य सलुक् च दीर्घशिव्य० (४|३|१०८) दीर्घः । [ अप्सरायते] अप्सरस् । अप्सरा इवाऽऽचरति । अनेन क्य५० व सलुक् च दीर्घश्च्वि० (४।३।१०८)
[य][वेरर्थः
| भृशादे:] भृश आदिर्यस्याऽसौ भृशादिस्तस्मात् ।
[स्तोः] स् चत् च = स्तौ तयोः
"
(उन्मनायते)
च्व्यर्थस्तस्मिन् ।
व्यर्थे भृशादेः स्तोः ||३ |४ |२९||
श्रीसिउहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दृष्टिका |
P. स् पञ्चमी इसि षष्टी ङस् वा ।
=
अभूततद्भावार्थ वचनम् ।
[भूशायते] अनुशा भृशो भवति । अनेन क्यप०
स्तो पष्ठी ओस् ।
।
मनस् उद्गतं मनो यस्याऽसी उन्मनाः । अनुन्मना उन्मना भवति । अनेन क्व० य
सलुक् च ।
[वायते] बेहत् अवेद्रवति । अनेन क्य०य तलुक् च ।
For Private & Personal Use Only
www.jainelibrary.org