________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ।।
[गल्भते ] गल्भ । गल्भ इवाऽऽचरति । [अवगल्भते] अवगल्भ इवाऽऽचरति । [ क्लीब] क्लीब इवाऽऽचरति ।
[विक्लीबते ] विक्लीब इवाऽऽचरति ।
[ होडते ] होड इवाऽऽचरति ।
[विहोडते] विहोड इवाऽऽचरति । पञ्चसूदाहरणेषु अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
[गल्भांचक्रे, अवगल्भांचक्रे] गल्भ इवाऽऽचचार । अवगल्भ इवाऽऽचचार । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । परोक्षा ए । 'धातोरनेकस्वरादाम्०' ( ३।४।४६ ) आम् । 'डुकृंग् करणे' (८८८) कृ । परोक्षा ए । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) “कृ” द्वि० । 'ऋतोऽत्' (४।१।३८) कृ० क० । 'कङश्च ञ्' (४।१।४६) क० → च० । ‘इवर्णादे०’ (१।२।२१) रत्वम् । ङित्त्वादात्मनेपदम् ।
[ अश्वति] अश्व । अश्वमिवाऽऽत्मानमाऽऽचरति गर्दभः अश्वति । मतान्तरे क्विपूप्र० ।
[ श्येनायते ] श्येन । श्येनमिवाऽऽत्मानमाऽऽचरति काकः = श्येनायते । मतान्तरे क्यङ्प्र०य । दीर्घश्च्वियङ्- यक्-क्येषु च ' ( ४।३।१०८) दीर्घः ।।छ।।
१८५
=
Jain Education International
क्यङ् || ३ | ४|२६||
[य] क्यङ् प्रथमा सि । 'दीर्घङ्याब् - व्यञ्जनात् मे : ' (१।४।४५) सिलोपः ।
[ श्येनायते] श्येन इवाऽऽचरति ।
[हस्तायते ] हस्त इवाऽऽचरति ।
[हंसायते] हंस इवाऽऽचरति ।
[ अश्वायते] अश्व इवाऽऽचरति ।
[ गर्दभायते ] गर्दभ इवाऽऽचरति ।
[गल्भायते] गल्भ इवाऽऽचरति ।
[ क्लीबायते ] क्लब इवाऽऽचरति ।
[होडायते] होड इवाऽऽचरति । सर्वत्र अनेन क्यड्प्र०य । 'दीर्घश्च्वि० (४।३।१०८) दीर्घः । वर्त्त० ते । 'कर्त्तर्य०' (३।४।७१) शव् ।
क्विप्क्यडोस्तुल्यविषयत्वादसत्युत्सर्गापवादत्वे पर्यायेण प्रयोगः । ककारः सामान्यग्रहणार्थः । ङकार आत्मनेपदार्थः ||छ ||
इदमुदाहरणं बृहद्वृत्ती नास्ति ।
For Private & Personal Use Only
www.jainelibrary.org