________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
१७७ यडश्च' (४।१।३) द्वित्वम् । 'हस्वः' (४।१।३९) ह्रस्वत् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'लोलूयते । 'शंसिप्रत्ययात्' (४।३।१०५) अप्र० । 'अतः' (४।३।८२) अलोपः । 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि ।
[पोपूया] 'पूगश् पवने' (१५१८) पू । भृशं पुनः पुनर्वा पुनाति । 'व्यजनादेरेकस्वरा' (३।४।९) यप० । 'सन्यडश्च' (४।१।३) द्वित्वम् । 'हूस्वः' (४।१।३९) ह्रस्वत् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'पोपूयते । 'शंसि-प्रत्ययात्' (५।३।१०५) अप्र० । 'अतः' (४।३।८२) अलोपः । 'आत्' (२।४।१८) आप्प० → आ । प्रथमा सि ।।छ।।
अचि ।।३।४।१५।। [अचि] अच् सप्तमी ङि ।
[लोलुवः] लोलूय इति पूर्ववत् । लोलूयते । 'अच्' (५।१।४९) अच्प्र० → अ । अनेन यड्लुप् । 'न वृद्धिश्चाऽविति क्डिल्लोपे' (४।३।११) गुणनिषेधः । 'धातोरिवर्णोवर्णस्येयुक्०' (२१११५०) उव् ।
पोपुवः] पोपूय इति पूर्ववत् । पोपूयते । 'अच्' (५।११४९) अचप्र० → अ । अनेन यङ्लोपः । 'न वृद्धिश्चाऽविति०' (४।३।११) गुणनिषेधः । 'धातोरिवर्णोवर्णस्येयुव०' (२।१।५०) उव् ।
[सनीस्रसः] भ्रंशूङ् (९५२) - ‘संसूङ् अवलंसने' (९५३) संस् । भृशं पुनः पुनर्वा संसते । 'व्यञ्जनादेरेकस्वराद' (३।४।९) यड्प्र० । 'सन्-यङश्च' (४।१।३) द्वित्वम् । ‘वश्व-संस-ध्वंस-भ्रंश-कस-पत-पद-स्कन्दोऽन्तो नीः' (४।१।५०) "नी" आगमः । सनीलस्यते । ‘अच्' (५।१।४९) अच्प्र० । अनेन यङ्लोपः ।
[दनीध्वंसः] 'ध्वंसूङ गतौ च' (९५४) ध्वंस् । भृशं पुनः पुनर्वा ध्वंसते । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यम० । 'सन्-यश्च' (४।१।३) द्वित्वम् । 'वञ्च-संस-ध्वंस०' (४।१।५०) "नी" आगमः । दनीध्वस्यते । 'अच्' (५।१।४९) अच्प्र० → अ । अनेन यड्लोपः ।
[चेच्यः] 'चिंगट् चयने' (१२९०) चि । भृशं पुनः पुनर्वा चिनोति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यप्र० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'दीर्घश्च्चि -यङ्-यक-क्येषु च' (४।३।१०८) दीर्घः । चेचीयत इति । 'अच्' (५।१।४९) अच्प्र० । अनेन यड्लोपः । 'योऽनेकस्वरस्य' (२।१५६) यत् ।
नेन्यः] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । भृशं पुनः पुनर्वा नयति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यय० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'हूस्वः' (४।१।३९) हूस्वत् । 'आ-गुणावन्यादेः' (४११।४८) गु० ए । नेनीयत इति । 'अच्' (५1१।४९) अच्प० → अ । अनेन यड्लोपः । 'योऽनेकस्वरस्य' (२।१५६) यत् । छ।।
नोतः ।।३।४।१६।। [नोतः] न प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । उत् पञ्चमी डसि |
[योयूयः] 'युक् मिश्रणे' (१०८०) यु । भृशं पुनः पुनर्वा यौति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यय० । 'सन्यडश्च' (४।१३) द्वित्वम् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'दीर्घश्च्चि०' (४।३।१०८) दीर्घः । योयूयत इति । 'अच्' (५।१।४९) अच्प्र० । 'अतः' (४।३।८२) अलोपः ।
P.卐 लोलूयनम् ।
P. + पोपूयनम् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org