________________
१७४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [अटाट्यते] 'अट गतौ' (१९४) अट् । भृशं पुनः पुनर्वा अटति । अनेन यड्य० । 'लोकात्' (१।१।३) "अ"विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) “ट्य" सउं द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) यलोपः । 'आगुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७५) शव ।
[अरार्यते] 'ऋक् गतौ' (११३५) ऋ । ' प्रापणे च' (२७) ऋ । भृशं पुनः पुनर्वा इयर्त्ति ऋच्छति वा । अनेन यङ् सति 'क्य-याऽऽशीर्य' (४।३।१०) गु० अर् । 'लोकात्' (१।१३) "अ"विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) “र्य" सउं द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) यलुक् । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[सोसूत्र्यते] 'सूत्रण विमोचने' (१८९९) सूत्र । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । 'अतः' (४।३।८२) अलोपः । भृशं पुनः पुनर्वा सूत्रयति । अनेन यस० । 'सन्-यडश्च' (४।१।२३) “सू"द्वित्वम् । 'हूस्वः' (४।१।३९) ह्रस्वत् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । ‘णेरनिटि' (४।३।८३) णिच्लोपः ।
[मोमूत्र्यते] 'मूत्रण प्रसवणे' (१९००) मूत्र । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० →इ । 'अतः' (४।३।८२) अलोपः । भृशं पुनः पुनर्वा मूत्रयति । अनेन यङ्य० । 'सन्-यडश्च' (४।१।३) “मू" द्वित्वम् । 'हूस्वः' (४।१।३९) ह्रस्वत् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । ‘णेरनिटि' (४।३।८३) णिच्लोपः ।
[सोसूच्यते] ‘सूचण पैशून्ये' (१८५४) सूच । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । 'अतः' (४।३।८२) अलोपः । भृशं पुनः पुनर्वा सूचयति । 'सन्-यडश्च' (४१३) “सू" द्वित्वम् । 'हूस्वः' (४।१।३९) हूस्वत् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'णेरनिटि' (४।३।८३) णिच्लोपः ।
'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) इत्यादिना हूस्वप्राप्तिबाधनार्थः ।
[अशाश्यते] 'अशू(शौ)टि व्याप्तौ' (१३१४) अश् । 'अशश् भोजने' (१५५८) अश् । भृशं पुनः पुनर्वा अश्नुते अश्नाति वा । अनेन यड्य० । 'लोकात्' (१1१1३) अ" विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) “श्य" सउं द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) यलोपः । 'आ-गुणावन्यादे:' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् ।
प्रोर्णोनूयते] 'ऊर्गुगक आच्छादने' (११२३) ऊर्गु, प्रपूर्व० । भृशं पुनः पुनर्वा प्रोर्णाति । अनेन यङ्म० । ततः ऊर् इति पश्चात् विश्लिष्य । ततो 'निमित्ताभावे०' (न्या० सं० वक्ष(१)/सूत्र(२९)) नु । 'दीर्घश्च्चि-यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । ‘स्वराऽऽदेर्द्वितीयः' (४।१।४) “नू” इति द्वित्वम् । 'आ-गुणावन्यादेः' (४।१।४८) ओ । 'रघुवर्णान्नो ण०' (२।३।६३) न० → ण । 'दिर्ह-स्वरस्याऽनु नवा' (१३।३१) द्वित्वं णस्य ।।छ।।
गत्यर्थात् कुटिले ।।३।४।११।। [गत्यर्थात् गतिरों यस्य सः = गत्यर्थस्तस्मात् । [कुटिले] कुटिल सप्तमी ङि ।
[चंक्रम्यते] 'क्रमू पादविक्षेपे' (३८५) क्रम् । कुटिलं क्रामति । अनेन यड्य० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'क-ङश्च-ञ्' (४१६४६) क० → च० । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org