________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
१६७ [नाशयति पापम्] 'नशौच अदर्शने' (१२०२) नश् ।' नश्यन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० →इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[जनयति पुण्यम्] 'जनैचि प्रादुर्भावे' (१२६५) जन् । जायमानं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ज्णिति' (४।३।५०) उपान्त्यवृद्धिः । कगे-वनू-जनै-जृष्-क्नस-रञ्जः' (४।२।२५) ह्रस्वः ।।छ।।
इति श्रीसिद्धहेमव्याकरणे बृहद्वत्तौ तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः ॥
P. १. नश्यति पापं, तन्नश्यदन्यः प्रयुक्ते । P. २. जायते पुण्यं, तज्जायमानमन्यः प्रयुक्ते ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org