________________
१६४
य ।
[परानोः ] परश्च (परा च ) अनुश्च = परानु, तस्मात् ।
[कृगः ] कृग् पञ्चमी ङसि ॥ छ ||
Jain Education Intemational
[ प्रत्यभ्यतेः ] प्रतिश्च अभिश्च अतिश्च
[क्षिपः ] क्षिप् पञ्चमी इसि ।
परानोः कृगः || ३ | ३ |१०१।।
प्रत्यभ्यतेः क्षिपः || ३ | ३ |१०२ ।। प्रत्यभ्यति, तस्मात् ।
[प्रतिक्षिपति, अभिक्षिपति, अतिक्षिपति बटुम् ] 'क्षिपत् प्रेरणे' (१३१७) क्षिप्, प्रति- अभि- अतिपूर्व० । वर्त्त० तिव् । ' तुदादेः श:' ( ३।४।८१) शप्र ०
अ ।
[व्याङ्परे : ] विश्च आङ् च परिश्च
[ रमः ] रम् पञ्चमी इसि ।
प्राद्वहः ||३|३|१०३ ॥
[ प्रात्] प्र पञ्चमी इसि ।
[ वह: ] वह पञ्चमी इसि ।
[ प्रवहति ] प्र ' वहीं प्रापणे' (९९६) वह् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ॥ छ।
परेर्मृषश्च || ३ | ३ | १०४ |
[ परेः ] परि पञ्चमी ङसि ।
[ मृषः ] मृष पञ्चमी ङसि ।
[परिमृष्यति] परि 'मृषींच् तितिक्षायाम्' (१२८४) मृष् । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र० →
=
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
[ परिवहति ] परि 'वहीं प्रापणे' (९९६) वह् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । छ । ।
व्याङ्-परे रमः ||३|३|१०५ ।।
व्याङ्परि, तस्मात् ।
[विरमति, आरमति, परिरमति ] वि-आङ् - परि रमिं क्रीडायाम्' (९८९) रम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ||छ ।
वोपात् ||३|३|१०६ ||
[व] वा प्रथमा सि ।
[ भार्यामुपरमति उपरमते वा] भार्या द्वितीया अम् । उप 'रमिं क्रीडायाम्' (९८९) रम् । वर्त्त० तिव्- ते । 'कर्त्तर्यनद्भ्यः
For Private & Personal Use Only
www.jainelibrary.org