________________
१६२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । णिगर्थ एवेत्यत्र अनेकार्थत्वाद्धातूनां तिरस्कारपूर्वको व्यापारः, प्रेषणा-सत्कारपूर्वको व्यापारोऽध्येषणा प्रतिविधानमित्यपरं नाम यस्य [पचते] पाचयतीत्यर्थः ।
केशश्मश्रु वपते] केशाश्च श्मश्रूणि च = केशश्मश्रु । द्वितीया अम् । 'प्राणि-तूर्याङ्गाणाम्' (३।१।१३७) इत्येकत्वं एव ते वापयति मुण्डयतीत्यर्थः ।
वेदो वैधयं विधत्ते वेद प्रथमा सि । धर्म । धर्मादनपेतम् । 'हृद्य-पद्य-तुल्य-मूल्य-वश्य-पथ्य-वयस्य-धेनुष्या-गार्हपत्यजन्य-धर्म्यम्' (७।१।११) धर्म्यनिपातः । द्वितीया अम् । विधत्ते = विधापयतीत्यर्थः ।
यदाहुः - क्रीणीष्व वपते धत्ते, मिनुते चिनुतेऽपि च ।
आप्तप्रयोगा दृश्यन्ते, येषु ण्यर्थोऽभिधीयते ॥१॥ ॥छ।।
ज्ञोऽनुपसर्गात् ।।३।३।९६।। [ज्ञः] ज्ञा पञ्चमी डसि । ‘लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । [अनुपसर्गात् न विद्यते उपसर्गो यस्य सः = अनुपसर्गस्तस्मात् । अकर्मकात् 'ज्ञः' (३।३।८२) इति सूत्रेण सिद्धे सकर्मकार्थं वचनम् ।
[गां जानीते] गो द्वितीया अम् । 'आ अम्-शसोऽता' (१।४।७५) आ । 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । वर्तक ते । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । —जा ज्ञा-जनोऽत्यादौ' (४।२।१०४) जा | ‘एषामी व्यञ्जनेऽदः' (४।२।९७) ई ।
[अश्वं जानीते] अश्व द्वितीया अम् । जानीते पूर्ववत् ।।छ।।
वदोऽपात् ।।३।३।९७।।
[वदः] वद् पञ्चमी डसि ।
[अपात्] अप पञ्चमी डसि ।
[एकान्तमपवदते एकान्त द्वितीया अम् । अप ‘वद व्यक्तायां वाचि' (९९८) वद् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । स्वर्गापवर्गादिकं कथयन्नेकान्तं निराकरोतीत्यर्थः ।
[अपवदति परं स्वभावतः] स्वकीयो भावः = स्वभावः । स्वभावान्(त्) = स्वभावतः । 'आद्यादिभ्यः' (७।२८४) तसुप्र० → तस् ।छ।।
समुदाडे यमेरग्रन्थे ।।३।३।९८।।
[समुदाङः] सम् च उद् च आङ् च = समुदाङ्, तस्मात् । [यमेः] यमि पञ्चमी डसि । [अग्रन्थे] न ग्रन्थोऽग्रन्थस्तस्मिन् ।
[संयच्छते व्रीहीन्, उद्यच्छते भारम्, आयच्छते वस्त्रम्] सम्-उत्-आङ् 'यमूं उपरमे' (३८६) यम् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'गमिषद्यमश्छः' (४।२।१०६) म० → छ० । 'स्वरेभ्यः' (१।३।३०) छस्य द्वित्वम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org