________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । [ परिमोहयते चैत्रम् ] मुहौच् वैचित्त्ये' (१२३८) मुह्, परिपूर्व० । परिमुह्यति चैत्रस्तं परिमुह्यन्तं मैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । चैत्रमित्यत्र नित्याकर्मकत्वात् 'गति-बोधा ऽऽहारार्थ० ' (२।२।५ ) इति कर्मत्वम् ।
१६०
[आयामयते सर्पम्] 'यमूं उपरमे' (३८६) यम्, आड्यूर्व० । आयच्छते सर्पस्तमायच्छमानं गारुडिकः प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्’ (३।४।२०) णिग्प्र० इ । कश्चित् यमः परिवेषणे इति पठति तन्मताभिप्रायेणेदम्, स्वमते तु 'यमोऽपरिवेषणे णिचि च' (४।२।२९) इत्यनेन ह्रस्वत्वं भवत्येव ।
[आयासयते मैत्रम् ] 'यसूच् प्रयत्ने' (१२२२) यस्, आड्यूर्व० । आयस्यति चैत्रस्तमायस्यन्तं मैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ ।
[पाययते बटुम्] 'पां पाने' (२) पा । पिवति बटुस्तं पिबन्तं यजमानः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० → इ । 'पा-शा-छा-सा- वे व्या-वो यः' (४।२।२० ) योऽन्तः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[धापयते शिशुम् ] 'ट्वें पाने' (२८) धे । 'आत् सन्ध्यक्षरस्य ' ( ४।२1१ ) धा । धयति शिशुस्तं धयन्तं माता प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'अर्त्ति -री- व्ली ० ' ( ४।२।२१ ) पोऽन्तः ।
[वादयते शिशुम् ] 'वद व्यक्तायां वाचि' (९९८) वद् । वदति शिशुस्तं वदन्तमन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग् ( ३।४।२० ) णिग्प्र० इ । 'ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः ।
1
[वासयते पान्थम् ] 'वसं निवासे' (९९९ ) वस् । वसति पान्थस्तं वसन्तं कश्चित् प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग् ( ३।४।२० ) णिग्प्र० इ । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः ।
[दमयतेऽश्वम्] शमू (१२३० ) - 'दमूच् उपशमे' (१२३१) दम् । दाम्यति अश्वस्तं दाम्यन्तमन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः । 'अमोऽकम्यमि- चमः ' ( ४।२।२६)
ह्रस्वः ।
[आदयते चैत्रेण] 'अदं भक्षणे' (१०५९) अद् । अत्ति - भक्षयति चैत्रस्तमदन्तं मैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्’ ( ३।४।२० ) णिग्प्र० इ । 'ञ्णिनि' ( ४।३।५० ) उपान्त्यवृद्धिः ।
[रोचयते मैत्रम्] 'रुचि अभिप्रीत्यां च ' ( ९३८) रुच् । रोचते मैत्रस्तं रोचमानं चैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्’ ( ३।४।२० ) णिग्प्र० → इ । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ओ ।
[नर्त्तयते नटम्] ‘नृतैच् नर्त्तने' (११५२) नृत् । नृत्यति नटस्तं नटं नृत्यन्तमन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग् ( ३।४।२०) णिगप्र० इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
पिबत्यत्तिट्वेधातूनामाहारार्थत्वादौदासीन्यनिवृत्त्यर्थतायामकर्मकत्वाच्च नृतेश्चलनार्थत्वाच्च शेषाणां स्वरूपतो विवक्षात वाऽकर्मकत्वादुत्तराभ्यां परस्मैपदे प्राप्ते वचनम् ।
[ औदासीन्यनिवृत्त्यर्थतायाम् ] औदासीन्यं-निः क्रियत्वं, तस्य निवृत्तिः- सार्थो यस्य तस्य भावः । ' भावे त्व-तल्' (७।१।५५) तल्प्र० । 'आत्' (२।४।१८) आप्प्र० आ, तस्याम् ।
P. आयच्छति सर्पस्तमायच्छन्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org