________________
१५८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
[जटिलो विस्मापयते-] जटिल प्रथमा सि । 'मिङ् ईषद्धसने' (५८७) मि । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२१३।९८) स्मि, विपूर्व० । विस्मयमानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० → इ । अनेन इ० → आ० । 'अर्तिरी-ब्ली-ही०' (४।२।२१) पोऽन्तः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४१३१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[रूपेण विस्माययति + विस्मयमानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग' (३।४।२०) णिगप्र० इ । 'नामिनोऽकलि-हलेः' (४१३५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् ।
__ [विस्मापनम् विस्मापि पूर्ववत् । विस्माप्यते । 'अनट्' (५।३।१२४) अनटप० → अन । ‘णेरनिटि' (४।३।८३) णिग्लोपः । सि-अम् ।
[सेष्माययति] ‘ष्मिंङ् ईषद्धसने' (५८७) ष्मि । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्मि । भृशं पुनः पुनर्वा स्मयते । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यप्र० → य । 'सन्-यडश्च' (४।१।३) स्मि सउं द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलोपः । 'आ-गुणावन्यादेः' (४।१।४८) ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । सेष्मेति सेष्मयीति वा कश्चित्, तं सेष्पयन्तमन्यः प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । 'नामिनोऽकलि-हलेः' (४३५१) वृद्धिः ऐ । ‘एदैतोऽयाय' (१।२।२३) आय् । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए | ‘एदैतोऽयाय्' (११२।२३) अय् ।।छ।।
बिभेतेीष च ।।३।३।९२।। [विभेतेः] विभेति पञ्चमी डसि । [भीष] भीष् प्रथमा सि । [च] च प्रथमा सि ।
[मुण्डो भीषयते भापयते वा] मुण्ड प्रथमा सि । 'त्रिभीक् भये' (११३२) भी । बिभ्यन्त(तं) प्रयुङ्क्ते । 'प्रयोक्तव्यापारे णिग्' (३।४।२०) णिगप्र० → इ । अनेन भी० → भीष-आकारश्च । 'अर्ति-री-क्ली-ही-क्नूयि०' (४।२।२१) पोऽन्तः । वर्त्त० ते । 'कर्त्तर्यनभ्यः शव' (३।४७१) शव ।
[कुञ्चिकया भाययति भी । विभ्यन्तं(तं) प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० → इ । 'नामिनोऽकलि-हलेः' (४३५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । ‘एदैतोऽयाय' (१।२।२३) अय् ।
भीषा भापनम] भी । बिभ्यन्तं(तं) प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० →इ । अनेन भीषआकारश्च । 'अर्ति-री०' (४२१२१) पोऽन्तः । *भीषणं = भीषा । भाष्यते = भापनम् । प्रथमे 'भीषि-भूषि-चिन्ति-पूजिकथि-कुम्बि-चर्चि-स्पृहि-तोलि-दोलिभ्यः' (५।३।१०९) अप्र० → अ । ‘णेरनिटि' (४।३।८३) णिग्लोपः । ‘आत्' (२।४।१८) आप्प्र० → आ । द्वितीये *णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः' (५३१११) अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लोपः । सि-अम् ।
P.फ विस्मयते कश्चित्, तं विस्मयमानं अन्यः प्रयुङ्क्ते । P. + रूपेण विस्मयते कश्चित्, तं विस्मयमानमन्यः प्रयुङ्क्ते । p. x बिभेति कश्चित्, तं विभ्यन्तं(तं) मुण्डः प्रयुङ्क्ते । P. ★ भीष्यत इति ।
P. * 'अनट्' (५।३।१२४) अनटप० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org