________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
साधु दान्ताः शोभनं वल्गन्तीत्यर्थः ।
[ओदनस्य पूर्णाश्छात्रा विकुर्वते] ओदन षष्ठी डस् । पूर्ण प्रथमा जस् । छात्र प्रथमा जस् । विकुर्वते । निष्फलं चेष्टन्त इत्यर्थः ।
[क्रोष्टा विकुरुते स्वरान्] 'क्रुशं आह्वान-रोदनयोः' (९८६) क्रुश् । क्रोशतीति । 'कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसिसिसच्यविभा-धागा-ग्ला-म्ला हनि-हा-या-हि- क्रुशि-पूभ्यस्तुन्' (उणा० ७७३ ) तु प्र० । 'लघोरुपान्त्यस्य' ( ४।३।४) गु० ओ । 'यज-सृज- मृज- राज० ' (२।१।८७) श० ष० । ' तवर्गस्य श्चवर्ग०' (१।३।६०) त०ट० । पूर्वं 'क्रुशस्तुनस्तृच् पुंसि' (१।४।९१) तृजादेशः । प्रथमा सि । 'ऋदुशनस्- पुरुदंशोऽनेहसश्च सेर्डा : ' (१।४।८४) सि० डा० आदेशः । ‘डित्यन्त्यस्वरादेः' (२।१।११४ ) ऋलोपः । विकुरुते स्वरान् । नानोत्पादयतीत्यर्थः ।
[विकरोत्यध्यायं, विकरोति शब्दम् ] विनाशयतीत्यर्थः ॥ छ ||
आडो यम-हनः, स्वेऽङ्गे च ||३|३|८६||
[आङ: ] आङ् पञ्चमी इसि ।
[यमहनः ] यमश्च हन् च = यमहन् तस्मात् ।
[स्वे ] स्व द्वितीया अम् (?) (सप्तमी ङि) ।
[अङ्गे] अङ्ग सप्तमी ङि ।
[च] च प्रथमा सि ।
[आयच्छते ] 'यमूं उपरमे' (३८६) यम्, आड्यूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'गमिषद्यमश्छः ' (४।२।१०६) म० छ० । 'स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे प्रथमोऽशिट ' (१।३।५०) छ० च० ।
[आहते] ‘हनंक् हिंसा-गत्योः ' (११००) हन्, आङ्पूर्व० । वर्त्त० ते । ' यमि-रमि- नमि-गमि-हन-मनि-वनति-तनादेर्धुटि क्ङिति' (४/२/५५) नलोपः ।
[आयच्छते पादम् ] आयच्छते पूर्ववत् । दीर्घीकरोतीत्यर्थः ।
[ आहते शिरः ] आहते पूर्ववत् । ताडयतीत्यर्थः ॥ छ
Jain Education International
१५३
व्युदस्तपः || ३ | ३ |८७ ॥
[व्युदः] विश्च उद् च व्युद्, तस्मात् ।
[तपः] तप् पञ्चमी ङसि ।
[वितपते उत्तपते रविः] वि-उत् 'तपं संतापे' (३३३) तप् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । दीप्यत
इत्यर्थः ।
[वितपते उत्तपते पाणिम् ] वितपते पाणिम् । उत्तपते पाणिम् । तापयतीत्यर्थः ।
[निष्टपति ] निर्-तपति । 'निसस्तपेऽनासेवायाम् ' (२।३।५५ ) षत्वम् ।
[वितपति पृथिवीं सविता] संतापयतीत्यर्थः । [उत्तपति सुवर्णं सुवर्णकारः ] द्रवीकरोतीत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org