________________
अथ तृतीयाध्यायस्य तृतीयः पाद: ।।
१५१
ANWwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwanNNNNNNNNNNNNNNN
→ उ० । वाचिकश्च षडिकश्च = वाचिकषडिकौ । न प्रथमा सि । सम् ‘वद व्यक्तायां वाचि' (९९८) वद् । वर्त्तः आते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'आतामाते-आथामाथे आदिः' (४।२।१२१) आ० → इ० । 'अवर्णस्ये०' (
१६) ए । मिथो विरुद्ध्येत इत्यर्थः ।।छ।।
ज्ञः ।।३।३।८२।।
[ज्ञः] ज्ञा पञ्चमी डसि । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः ।
[सर्पिषो जानीते] सर्पिस् षष्ठी ङस् । 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । वर्त्त० ते । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'जा ज्ञा-जनोऽत्यादौ' (४।२।१०४) ज्ञा० → जा० । 'एषामी व्यञ्जनेऽदः' (४।२।९७) आ० → ई० ।
[मधुनो जानीते] मधु षष्ठी डस् । ‘अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । सर्पिषा मधुना वा करणेन भोक्तुं प्रवर्त्तत इत्यर्थः । 'अज्ञाने ज्ञः षष्ठी' (२१२१८०) इति षष्ठी ।
[तैलं सर्पिषो जानाति तैले(लं) सर्पिषो जानाति । तैल द्वितीया अम् । सर्पिस् । सर्पिषो भावः । 'भावे त्व-तल्' (७।१।५५) तलप्र० → त । 'आत्' (२।४।१८) आप्प० → आ । 'नाम्यन्तस्था०' (२।३।१६) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । तया = तैलं सर्पिष्टया जानातीत्यर्थः ।
"संभविष्याव एकस्यामभिजानासि मातरि"] संभविष्याव इत्यत्र 'अयदि स्मृत्यर्थे भविष्यन्ती' (५।२।९) भविष्यन्ती । 'ज्ञांश् अववोधने' (१५४०) ज्ञा, अभिपूर्व० । वर्त० सिव् । 'क़्यादेः' (३।४।७९) श्नाप्र० → ना । 'जा-ज्ञा-जनो-ऽत्यादौ' (४।२।१०४) ज्ञा० → जा० ।।छ।।
उपात् स्थः ।।३।३।८३॥ [उपात्] उप पञ्चमी छसि । [स्थः] स्था पञ्चमी सि । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः ।
[भोजनकाल उपतिष्ठते] भोजनकाल सप्तमी ङि । स्था उपपूर्व० । वर्त० ते । कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'श्रौति-कृवु-धिवु०' (४।२।१०८) तिष्ठ आदेशः ।
[योगे योग उपतिष्ठते] योग सप्तमी ङि । 'वीप्सायाम्' (७।४।८०) योगे सउं द्वित्वम् । उपतिष्ठते । [ज्ञानमस्य ज्ञेयेषूपतिष्ठते] संनिधीयत इत्यर्थः ।।छ।।
समो गमृच्छि-प्रच्छि-श्रु-वित-स्वरत्यर्ति-दृशः ।।३।३।८४ ।।
[समः] सम् पञ्चमी डसि । [गमृच्छिप्रच्छिश्रुवित्स्वरत्यर्तिदृशः] गम् च ऋच्छिश्च प्रच्छिश्च श्रुश्च विच्च स्वरतिश्च अर्त्तिश्च दृश् च = तत्, तस्मात् ।
[संगच्छते] सम् अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लुं गतौ' (३९६) गम् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'गमिषद्यमश्छः' (४।२।१०६) म० → छ० । 'स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे प्रथमोऽशिटः' (१।३।५०) छ० → च० ।
[समृच्छते] सम् 'ऋछत् इन्द्रियप्रलय-मूर्तिभावयोः' (१३४२) ऋछ । वर्त्त० ते । 'तुदादेः शः' (३।४।८१) शप्र० →
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org