________________
१५०
व्यक्तवाचां सहोक्तौ || ३ | ३ ॥७९॥
[व्यक्तवाचाम्] ‘अञ्जौप् व्यक्ति-म्रक्षण- गतिषु' (१४८८) अञ्ज, विपूर्व० । व्यनक्ति स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० → त । 'नो व्यञ्जनस्याऽनुदितः ' ( ४।२।४५ ) नलोपः । 'च-जः क - गम्' (२।११८६) ज०म० । 'अघोषे प्रथमोऽशिटः' (१।३।५० ) ग० क० । व्यक्ता = व्यक्तवाचस्तासाम् ।
प्रकटाक्षरा वाग् येषां ते
[सहोक्तौ] सह 'वचंक् भाषणे' (१०९६) वच् । सह वचनम् । 'स्त्रियां क्तिः ' ( ५ । ३ । ९१) क्तिप्र० ति । ‘यजादिवचेः किंति' (४।१।७९) य्वृत् व० उ० तस्याम् ।
[ संप्रवदन्ते ग्राम्याः] ग्रामे भवाः = ग्राम्याः । 'ग्रामादीनञ् च' (६।३।९) यप्र० । संभूय भाषन्त इत्यर्थः । शुक-सारिकादीनामपि व्यक्तवाक्त्वात् सहोक्ताविच्छन्त्यन्ये ।
[चैत्रेणोक्ते मैत्रो वदति ] चैत्र तृतीया टा । 'वचंक् भाषणे' (१०९६) वच् । उच्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० → त । ‘यजादि-वचेः किति' (४।१।७९) व० उ० । चजः क- गम्' (२।११८६) च० क०, तस्मिन्, मैत्रो वदति ॥ छ ॥
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
विवादे वा || ३ | ३१८० ॥
[विवादे] विरुद्धार्थो वादः = विवादस्तस्मिन् ।
[व] वा प्रथमा सि ।
[विप्रवदन्ते विप्रवदन्ति वा मौहूर्त्ताः ] विप्रवदन्ते । मुहूर्तं विदन्ति अधीयते वा । 'तद्वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । प्रथमा जस् । परस्परप्रतिषेधेन समकालं विरुद्धं वदन्तीत्यर्थः ।
[ संप्रवदन्ते वैयाकरणाः ] सह वदन्तीत्यर्थः ।
[संप्रवदन्ति शकुनयः ] पक्षिणो नानारुतं कुर्वन्तीत्यर्थः ॥ छ ||
Jain Education International
अनोः कर्मण्यसति ||३ । ३ । ८१ ।।
[ अनोः] अनु पञ्चमी ङसि । ' ङित्यदिति' (१।४।२३) ओ । 'एदोद्भ्यां ङसिङसो र: ' (१।४।३५) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः ।
[कर्मणि] कर्मन् सप्तमी ङि ।
[ असति ] अस्तीति सन् । न सन्
[ अनुवदते चैत्रो मैत्रस्य] यथा मैत्रो वदति तथा चैत्रो वदतीत्यर्थः ।
[ अनुवदते आचार्यस्य शिष्यः] आचार्येण पूर्वमुक्ते पश्चाद् वदतीत्यर्थः ।
1. [ " वाचिक - षडिको न संवदेते " ] वाग् - आशिस् । अनुकम्पितो वागाशीः- वागाशीर्दत्तो वा । अनुकम्पितः षडंगुलिः - षडङ्गुलिर्दत्तो वा । ‘अजातैर्नृनाम्नो बहुस्वरादियेकेलं वा' (७| ३ | ३५) इकप्र० । प्रथमे 'षड्वर्जेकस्वरपूर्वपदस्य स्वरे' ( ७।३।४० ) आशीरादिलोपः । द्वितीये 'द्वितीयाद् स्वरादूर्ध्वम्' (७।३।४१) अङ्गुलिलोप इति रूपसिद्धिः । 'धुटस्तृतीयः' (२।१।७६) प०
=
असन् । 'नञत्' (३।२।१२५) न० अ० तस्मिन् ।
For Private & Personal Use Only
www.jainelibrary.org