________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
१४५
पञ्चम्यर्थात् अयं प्रत्ययः ।
[शिशयिषते] 'शी स्वप्ने' (११०५) शी । शयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । सन्-यडश्च' (४।१।३) “शी" द्विवचनम् । 'ह्रस्वः' (४।१।३९) ह्रस्वत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । वर्त० ते । 'कतर्यनद्भ्यः शव' (३।४।७१) शब् ।
[एदिधिषत] 'एधि वृद्धौ' (७४१) एध् । एधितुमिच्छति । 'तुमर्हा०' (३।४।२१) सन्प० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) “धि"द्विवचनम् । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० → द० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० ते । 'कतर्यनद्भ्यः शव' (३।४।७१) शव ।।
[लोलूयिषते] 'लूगश् छेदने' (१५१९) लू । भृशं पुनः पुनर्वा लुनाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१।३) "लू" द्विः । 'हूस्वः' (४।१।३९) इस्वत् । 'आ-गुणावन्यादे:' (४।१।४८) ओ । लोलूयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'अतः' (४१३८२) अलोपः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० ते । ‘कतर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[शिश्येनायिषते] श्येन । श्येन इवाऽऽचरति । 'क्यङ्' (३।४।२६) क्यप्र० → य । 'दीर्घश्च्चि-यङ्यक्-क्येषु च' (४।३।१०८) दीर्घः । श्येनायितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'आद्योऽश एकस्वरः' (४१२) “श्ये" द्विः । 'हूस्वः' (४191३९) ह्रस्वत् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) यलोपः । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'अतः (४।३।८२) अलोपः । 'नाम्यन्तस्था०' (२।३।१५) प० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
उपपदेन - [निविविक्षते] नि 'विशंत् प्रवेशने' (१४१५) विश् । निवेष्टुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'सन्-यडश्च' (४।१।३) “विश्” द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) शलोपः । 'यज-सृज-मृज-राज०' (२११८७) श० → ष० । 'ष-ढोः कस्सि' (२१११६२) १० → क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[अश्वेन संचिचरिषते] 'चर भक्षणे च' (४१०) चर्, संपूर्व० । संचरितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'सन्-यडश्च' (४।१३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । 'सन्यस्य' (४191५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नाम्यन्तस्था०' (२।३।१५) पत्वम् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'समस्तृतीयया' (३।३।३२) आत्मनेपदम् ।
अर्थविशेषणे - [चिकंसते 'क्रमू पादविक्षेपे' (३८५) क्रम् । क्रमितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) "क्रम्" द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'क-डश्च-अ' (४।१।४६) क० → च० । 'सन्यस्य' (४।११५९) इ । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः । वर्त० ते । 'कर्त्तर्य०' (३।४।७१) शव् । 'क्रमोऽनुपसर्गात्' (३।३।४७) आत्मनेपदम् ।
[आचिकंसते] क्रम्, आयूर्व० । आक्रमितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) “क्रम्" द्विवचनम् । 'व्यञ्जनस्या०' (४।१।४४) अनादिव्यञ्जनलोपः । 'क-डश्च-ञ्' (४।१।४६) क० → च० । ‘सन्यस्य' (४।१।५९) इ । वर्त्त० ते । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org