________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
१४३
श्नाप्र० → ना । एषामी व्यञ्जनेऽद:' ( ४।२।९७ ) ई । 'जा ज्ञा- जनोऽत्यादी' (४।२।१०४) ज्ञा०जा० आदेशः । अपह्नुत इत्यर्थः ॥ छ ॥
[ संप्रतेः ] सम् च प्रतिश्च
संप्रति, तस्मात् ।
[अस्मृतौ ] 'स्मृ चिन्तायाम्' (१८) स्मृ । स्मरणं = स्मृतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० ति । न स्मृतिरस्मृतिस्तस्मिन् (?) (तस्याम्) ।
=
[ शतं संजानीते] शत द्वितीया अम् । सम् 'ज्ञांशू अवबोधने' (१५४०) ज्ञा । वर्त्त० ते । 'क्यादेः' (३।४।७९ ) श्नाप्र० ना । एषामी व्यञ्जनेऽद:' ( ४।२।१७ ) ई । 'जा ज्ञा- जनोऽत्यादौ' (४।२।१०४) ज्ञा०जा० आदेशः । 'समो ज्ञोऽस्मृतौ वा' (२।२।५१) कर्मणि द्वितीया । अवेक्षत इत्यर्थः ।
तस्मात्
सं-प्रतेरस्मृती || ३ | ३१६९ ॥
[शतं प्रतिजानीते] शत द्वितीया अम् । प्रतिजानीते =
[ शतेन संजानीते] 'समो ज्ञोऽस्मृती वा' (२।२।५१) तृतीया ।
[ मातुः संजानाति ] स्मरतीत्यर्थः । ' स्मृत्यर्थ- दयेशः ' (२।२।११) विकल्पेन षष्ठी ।
[ मातरं संजानाति ] स्मरतीत्यर्थः ॥ छ ||
Jain Education International
[धर्म जिज्ञासते] धर्म द्वितीया अम् । 'ज्ञांश अवबोधने' (१५४०) ज्ञा । ज्ञातुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) ज्ञा सिउं द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१।४४) अनादिव्यञ्जनलोपः । 'ह्रस्वः' (४।१।३९) ह्रस्वत् । 'सन्यस्य' (४।१।५९) इ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'लुगस्यादेत्यपदे' ( २।१।११३ ) अलोपः ।
सकर्मकार्थोऽयमारम्भः अकर्मकात्तु 'ज्ञः ' ( ३।३।८२ ) इत्यनेनैवाऽऽत्मनेपदस्य सिद्धत्वात् ॥ छ ॥
श्रुवोऽनाङ् - प्रतेः || ३ | ३ |७१ ।।
[ श्रुवः ] श्रु पञ्चमी ङसि ।
[ अनाप्रतेः ] आङ् च प्रतिश्च
I
अभ्युपगच्छतीत्यर्थः ।
अननोः सनः || ३ | ३ ॥७०॥
[ अननोः ] न अनुरननुः । 'अन् स्वरे' ( ३।२।१२९) अन्, तस्मात् । [सनः ] सन् पञ्चमी ङसि ।
आङ्प्रति ( : ), न आङ्प्रति (:)
=
[ शुश्रूषते गुरून् ] 'श्रुंट् श्रवणे' (१२९६) श्रु । श्रोतुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'सन्-यडश्च' (४।१।३) “श्रू” द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । ‘ह्रस्वः' (४।१।३९) ह्रस्वत् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
अनाप्रतिः । ' अन् स्वरे' ( ३।२।१२९) अन्
For Private & Personal Use Only
www.jainelibrary.org