________________
१३६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
(४।१।३) कृप् सउं द्विवचनम् । 'व्यञ्जनस्याऽनादर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-डश्च-ञ्' (४।११४६) क० → च० । 'सन्यस्य' (४१५९) अ० → इ० । 'स्ताद्यशितो०' (४।४।३२) इट । (धूगौदितः (४।४।३८) वेट्) । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[वर्त्तते] वृत् । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'हदिर्हस्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् ।
[वर्धते] वृध । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव' (३।४७१) शव । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । छ।।
कृपः श्वस्तन्याम् ।।३।३।४६।। [कृपः] कृप पशमी डसि । [श्वस्तन्याम्] श्वस्तनी सप्तमी ङि । 'स्त्रीदूतः' (१।४।२९) ङि → दाम् → आम् ।
[कल्पतासि, कल्पितासे] 'कृपौङ् सामर्थ्य' (९५९) कृप् । श्वस्तनी तासि-तासे । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'ऋ-र लु-लं कृपोऽकृपीटादिषु' (२।३।९९) र० → ल० । द्वितीये 'धूगौदितः' (४।४।३८) इट् → इ छ।।
क्रमोऽनुपसर्गात् ।।३।३।४७|| [क्रमः] क्रम् पञ्चमी डसि । [अनुपसर्गात्]न उपसर्गोऽनुपसर्गः । 'अन् स्वरे' (३।२।१२९) अन्, तस्मात् ।
[क्रमते, क्रामति] 'क्रमू पादविक्षेपे' (३८५) क्रम् । वर्त० ते-तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४७१) शव । 'क्रमो दीर्घः परस्मै' (४।२।१०९) दीर्घः आ ॥छ।।
वृत्ति-सर्ग-तायने ।।३।३।४८।। [वृत्तिसर्गतायने] वृत्तिश्च सर्गश्च तायनं च = वृत्तिसर्गतायनम्, तस्मिन् ।
वृत्तिरप्रतिबन्धः = अस्खलनमित्यर्थः । [शास्त्रेऽस्य क्रमते बुद्धिः] शास्त्र सप्तमी ङि । इदम् षष्ठी डस् । 'आ द्वेरः' (२११४१) म० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'अनक्' (२।१३६) इद० → "अ" आदेशः । 'टा डसोरिन-स्यौ' (१।४।५) स्य । क्रम् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । बुद्धि प्रथमा सि । तत्र न हन्यते, आत्मानं यापयतीत्यर्थः ।
[सूत्राय क्रमते] सूत्र चतुर्थी डे । 'डे-ङस्योर्याऽऽतौ' (१।४।६) डे० → य० । 'अत आ स्यादौ जस्-भ्याम्-ये' (१।४।१) अ० → आ० । क्रम् । वर्त० ते । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । तदर्थमुत्सहते, तत्परो वाऽनुज्ञातो वा ।
[क्रमन्तेऽस्मिन् योगाः] क्रम् । वर्त० अन्ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । इदम् सप्तमी ङि । ‘आ द्वेरः' (२।१।४१) म० → अ० । 'लुगस्या०' (२।१।११३) अलोपः । 'अनक्' (२।१।३६) अ । उ: स्मिन्' (१।४।८) “स्मिन्" आदेशः । योग प्रथमा जस् । स्फीतीभवन्तीत्यर्थः, संतन्यते पाल्यन्ते वेत्यर्थः । पृथग्योगाद् वेति निवृत्तम् ।।छ।। .
P.
न विद्यते उपसर्गो यत्र सः = अनुपसर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org