________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
१३५
निषेधः परस्मैपदे, द्वितीये भविष्यन्ती स्यते । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु०
अर् ।
[अवय॑त, अवतिष्यत] 'वृतूङ वर्तने' (९५५) वृत् । क्रियातिपत्तिः स्यत् । 'न वृद्भ्यः ' (४।४५५) इनिषेधः स्मैपदे । 'अड् धातोरादि०' (४।४।२९) अट् । द्वितीये क्रियातिपत्तिः स्यत । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[वय॑न, वर्तिष्यमाणः] वर्त्यति-वतिष्यते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत्, आनश्प० → आन-स्य आदौ । 'अतो म आने' (४।४।११४) मोऽन्तः । 'स्ताद्यशितो०' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[विवृत्सति, विवर्तिषते] वृत् । वर्तितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० → स । 'सन्यश्च' (४।१३) वृत् सिउं द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४११३८) ऋ०
→ अ० । 'सन्यस्य' (४।११५९) इ । विवृत्सतीत्यत्र परस्मैपदे 'उपान्त्ये' (४।३।३४) इति सकिद्वत्, अतो गुणो न स्यात् । 'स्ताद्यशितो०' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[स्यन्त्स्यति, स्यन्दिष्यते] 'स्यन्दौङ् स्त्रवणे' (९५६) स्यन्द् । भविष्यन्ती स्यति-स्यते । ‘स्ताद्यशितो०' (४।४।३२) इट् । ('धूगौदितः' (४।४।३८) वेट) ।
[सिस्यन्त्सति, सिस्यन्दिषते] स्यन्द् । स्यन्दितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० → स । 'सन्यङश्च' (४।१।३) स्यन्द् सउं द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘सन्यस्य' (४।१।५९) इ । इट् । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० ।
[वय॑ति, वर्धिष्यते] 'वृधू वृद्धौ' (९५७) वृध् । भविष्यन्ती स्यति-स्यते । 'धुटस्तृतीयः' (२११७६) ध० →द०। 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[विवृत्सति, विवर्धिषते] वृध् । वर्धितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) वृध् सउं द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'सन्यस्य' (४।११५९) इ । 'स्ताद्यशितो०' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[शय॑ति, शर्धिष्यते] 'शृधूङ् शब्दकुत्सायाम्' (९५८) शृध् । भविष्यन्ती स्यति-स्यते । ‘स्ताद्यशितो०' (४।४।३२) इट् । 'लघोरुपा०' (४।३।४) गु० अर् ।
[शिशृत्सति, शिशर्धिषते] शृध् । शर्धितुमिच्छति । 'तुमर्हादि०' (३।४।२१) सन्प० । 'सन्-यडश्च' (४।१।३) शृध सउं द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।११३८) ऋ० → अ० । 'सन्यस्य' (४।१।५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'धुटस्तृतीयः' (२।१७६) ध० → द० । 'अघोषे प्रथमोऽशिटः' (१३५०) द० → त० ।
[कल्प्स्यति, कल्पिष्यति] 'कृपौङ सामर्थ्य' (९५९) कृप । भविष्य० स्यति स्यते । 'स्ताद्यशितो०' (४।४।३२) इट् । ('धूगौदितः' (४।४।३८) वेट्) । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'ऋ-र लु-लं कृपोऽकृपीटादिषु' (२।३।९९) र० → ल० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[चिक्लृप्सति, चिकल्पिषते] कृप । कल्पितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्-यडश्च'
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org