________________
१३४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । "मृ"द्विवचनम् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'बहुलं लुप्' (३।४।१४) यङ्लोपः । 'रि-रौ च लुपि' (४११५६) र० । वर्त्त० तिव् । 'नामिनो गुणोऽक्ङिति' (४१३१) गु० अर् । 'दिर्ह-स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् ।।छ।।
क्यषो नवा ||३३।४३।।
[क्यड्षः] क्यले पञ्चमी डसि ।
[नवा] नवा प्रथमा सि ।
[पटपटायति, पटपटायते] पटत् । पटत् भवति । 'अव्यक्तानुकरणा०' (७।२।१४५) डाचप्र० → आ, तथा पटत् सउं द्विवचनम् । ‘डाच्यादौ' (७।२।१४९) तलोपः । ‘डित्यन्त्यस्वरादेः' (२।१।११४) अत्लोपः । अपटपटा पटपटा भवति । 'डाच-लोहितादिभ्यः षित' (३।४।३०) क्य प्र० → य । दीर्घश्च्चि -यङ्-यक-क्येषु च' (४।३।१०८) दीर्घः । वर्त्त० तिवते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१1११३) अलोपः ।
[लोहितायति, लोहितायते] लोहित । अलोहितो लोहितो भवति । 'डाच-लोहितादिभ्यः पित्' (३।४।३०) क्यष्प्र० → य । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । वर्त्त० तिव्-ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शवप० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[निद्रायति, निद्रायते] निद्रा । अनिद्रावान् निद्रावान् भवति । 'डाच-लोहितादिभ्यः षित्' (३।४।३०) क्य प्र० → य । वर्त्तः तिव-ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।।छ।।
युद्भ्योऽद्यतन्याम् ।।३।३।४४।। [धुभ्यः ] द्युत् पञ्चमी भ्यस् । “धुटस्तृतीयः' (२।१७६) त० → ८० । [अद्यतन्याम] अद्यतनी सप्तमी ङि । 'स्त्रीदूतः' (१।४।२९) ङि → दाम् → आम् ।
[व्यातत्, व्यद्योतिष्ट] 'धुति दीप्तौ' (९३७) धुत्, विपूर्व० । अद्यतनी दि० → त्० । 'लुदिद्-धुतादि-पुष्यादेः परस्मै' (३।४।६४) अप्र० → अ । 'अड् धातोरादि०' (४।४।२९) अट् → अ । पक्षे अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् →इ । लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । 'अड् धातो०' (४।४।२९) अट् । .
- [अरुचत्, अरोचिष्ट] 'रुचि अभिप्रीत्यां च' (९३८) रुच् । अद्यतनी दि० → त्० । 'लदिद्-धुतादि-पुष्यादेः परस्मै' (३।४।६४) अप्र० → अ । 'अड् धातोरादि०' (४।४।२९) अट् । पक्षे अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् → इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । 'अड् धातो०' (४।४।२९) अट् ।
[द्योतते द्युत् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ||छ।।
वृद्भ्यः स्य-सनोः ।।३।३।४५।। [वृद्भ्यः ] वृत् । पञ्चमी भ्यस् । 'धुटस्तृतीयः' (२११७६) त० → द० । [स्यसनोः] स्यश्च सन च = स्यसनौ, तयोः = स्यसनोः, सप्तमी ओस् । [वय॑ति, वर्तिष्यते] 'वृतूङ् वर्तने' (९५५) वृत् । भविष्यन्ती स्यति । 'न वृद्भ्यः ' (४।४।५५) वृदादिपञ्चकात् इण् -
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org