________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
[:] शदि पञ्चमी ङसि ।
[शिति ] [ इदनुबन्धो यस्य सः =
शदेः शिति || ३ | ३ | ४१ ॥
शिति ।
[शीयते] 'शलं शातने' (९६७) शद् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शव् । 'श्रौति-कृवु-धिवु-पाघ्राध्मा-स्था-ना-दाम्-दृश्यर्त्ति०' (४।२।१०८) श०
शीयादेशः ।
[ शत्स्यति ] शद् । भविष्यन्ती स्यति । 'अघोषे प्रथमोऽशिट: ' (१1३1५०) द० त० ॥ छ ॥
म्रियतेरद्यतन्याशिषि च || ३ | ३ | ४२ ||
[म्रियतेः ] म्रियति पञ्चमी इसि । 'डित्यदिति' (१।४।२३) ए । ' एदोद्भ्यां इसि - डसो र : ' (१।४।३५) २०, यतः म्रियते इति प्रकृतिः ।
[ अद्यतन्याशिषि ] अद्यतनी च आशीश्च = अद्यतन्याशीः, तस्याम् = अद्यतन्याशिषि ।
[अमृत] 'मृत् प्राणत्यागे' (१३३३) मृ । अद्यतनी त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'ऋवर्णात्' (४ | ३ | ३६) सिच्किद्वत् । 'धुड्-ह्रस्वाल्लुगनिटस्त-थोः' (४।३।७०) सिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
शित्, तस्मिन्
=
[ मृषीष्ट ] मृ । आशीः सीष्ट । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् ।
[म्रियते ] मृ । वर्त्त० ते । 'तुदादे: श:' ( ३।४।८१) शप्र० रि० । 'संयोगात् ' (२।१।५२ ) इय् ।
१३३
अ । रिः श- क्या ऽऽशीर्ये' (४।३।११० ) ऋकारस्य
[म्रियेत ] मृ । सप्तमी त । 'तुदादे: श:' ( ३ । ४ । ८१) शप्र० अ । रिः श- क्या - ऽऽशीर्ये' ( ४ | ३ |११०) ऋकारस्य रि० । 'संयोगात् ' (२।१।५२ ) इय् । 'अवर्णस्ये० ' (१।२।६) ए ।
[म्रियताम्] मृ । पञ्चमी ताम् । 'तुदादेः शः ' ( ३।४।८१) शप्र० अ । 'रिः श- क्या ऽऽशीर्ये' (४।३।११० ) ऋकारस्य रि० । 'संयोगात्' (२।१।५२ ) इय् ।
[ अम्रियत] मृ । ह्यस्तनी त । 'तुदादे: श:' ( ३ । ४१८१) शप्र० रि० । 'संयोगात्' (२।१।५२ ) इय् । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education International
अ । रिः श- क्या ऽऽशीर्ये' (४।३।११०) ऋकारस्य
[ममार] मृ । परोक्षा णव् → अ । 'द्विर्धातुः परोक्षा- डे० ' (४|१|१) " मृ' द्वित्वम् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'नामिनोऽकलि-हले:' (४।३।५१) आर् ।
[ मर्तासि ] मृ । श्वस्तनी तासि । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् ।
[मरिष्यति ] मृ । भविष्यन्ती स्यति । 'हनृतः स्यस्य' ( ४ |४१४९) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'नाम्यन्तस्था० ' (२|३ | १५ ) षत्वम् ।
[अमरिष्यत्] मृ । क्रियातिपत्तिः स्यत् । 'हनृतः स्यस्य' (४।४।४९) इट् इ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । ‘नाम्यन्तस्था० (२।३।१५) पत्वम् । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
[ मर्मर्त्ति ] मृ । भृशं पुनः पुनर्वा म्रियते । 'व्यञ्जनादेरेकस्वरा०' (३।४।९) यप्र०य । सन्-यडश्च' (४।१।३)
For Private & Personal Use Only
www.jainelibrary.org