________________
१२६
शव् ।
[विपर्यस्यति, विपर्यस्यते] 'असूच् क्षेपणे' (१२२१) अस्, वि-परिपूर्व० । वर्त्त० तिव्-ते । 'दिवादेः श्यः' (३।४।७२ )
श्यप्र०य ।
[समूहति, समूहते] 'ऊहि वितर्के' (८७०) ऊहू, संपूर्व० । वर्त्त० तिव्-ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ )
[ अस्योहः ] अस्यश्च ऊह् च =
अस्योद्द्, तस्मात्
अस्योहः ।
[वा ] वा प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः ।
=
[“सन्ततं तिमिरमिन्दुरुदासे' माघे] उत् 'असूच् क्षेपणे' (१२२१ ) अस् । परोक्षा ए । द्वित्वम् । अस्याऽऽदेराः परोक्षायाम्' (४।१।६८) दीर्घः आ ।
=
[" यशः समूहन्निव दिग्विकीर्णम्" - किराते] समूहत इति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'पदस्य' (२।१।८९) तलोपः ।
अस्यतेरप्राप्ते ऊहतेश्च नित्यं प्राप्ते उभयत्र विभाषेयम् ।
[निरस्यति शत्रून् ] निर् 'असूच् क्षेपणे' (१२२१) अस् । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२) श्यप्र०य । [समूहते पदार्थान्] सम् ‘ऊहि वितर्के' (८७०) ऊह् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ॥ छ। उत्-स्वराद् युजेरयज्ञतत्पात्रे || ३ | ३ |२६||
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[ उत्स्वरात्] उच्च स्वरश्च = उत्स्वरम् तस्मात् ।
[युजेः ] युजि पञ्चमी इसि ।
P.
[अयज्ञतत्पात्रे]+ तस्य पात्रम् = तत्पात्रम्, यज्ञे तत्पात्रम् = यज्ञतत्पात्रम्, न यज्ञतत्पात्रम् = अयज्ञतत्पात्रम्, तस्मिन् अयज्ञतत्पात्रे |
[उद्युङ्क्ते, उपयुङ्क्ते] उत्-उप 'युपी योगे' (१४७६) युज् । वर्त्त० ते । 'रुधां स्वराच्श्नो नलुक् च ' ( ३।४।८२) श्नप्र० → न । ‘श्नाऽस्त्योर्लुक्' (४।२।९०) अलोपः । 'च-जः क-गम्' (२।१।८६) ज०ग० । 'अघोषे प्रथमोऽशिटः ' (१।३।५०) ग० क० । ' म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न०ड० ।
[संयुनक्ति, निर्युनक्ति] सम्-निर् 'युजूंपी योगे' (१४७६) युज् । वर्त्त० तिव्→ ति । 'रुधां स्वराच्श्नो नलुक् च' ( ३।४।८२) श्नप्र० न । 'च- जः क - गम् ' (२।१।८६) ज०ग० । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) ग० क० ।
Jain Education International
[द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ] द्वि । (२) द्वितीयाद्विवचनसहितस्य द्विशब्दस्य *“ रहस्य-मर्यादोक्ति-व्युत्क्रान्ति-यज्ञपात्रप्रयोगे' (७।४।८३) द्वन्द्वं निपातः । यज्ञस्य पात्राणि = यज्ञपात्राणि । द्वितीया शस् । 'युजूंपी योगे' (१४७६) युज्, प्रपूर्व० । शेषं पूर्ववत् ॥ छ ॥
ॐ धातुपारायण-धातुरत्नाकर-क्रियारत्नसमुच्चयेषु 'ऊहि तर्के' । धातुपारायणे टिप्पनके 'ऊहि वितर्के' वितर्कः सम्भावनमिति पाणिनीयाः । P. + तेषाम् ।
*
'द्वन्द्वं वा' (७।४।८२) द्वन्द्वनिपातः ।
For Private & Personal Use Only
www.jainelibrary.org