________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
[ व्यतिसर्पन्ति ] वि-अति 'सृप्लूं गतौ' (३४१) सृप् । वर्त्त० अन्ति । कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[व्यतिहिंसन्ति ] वि-अति । 'हिसु हिंसायाम्' (१४९४ ) हिस् । ' उदितः स्वरान्नोऽन्तः ' ( ४ । ४ ।९८) नोऽन्तः । वर्त्त० अन्ति । 'रुधां स्वराश्नो नलुक् च ' ( ३।४।८२) इति नागमः (श्नप्र० न ) । 'शिङ् हेऽनुस्वारः ' (१।३।४० ) नस्य अनुस्वारः । ‘श्ना-ऽस्त्योर्लुक्' (४।२।९०) नस्य अलोपः पूर्वं ततोऽनुस्वारः ।
[व्यतिघ्नन्ति] वि-अति ‘हनंक् हिंसा-गत्योः ' (११००) हन् । वर्त्त० अन्ति । 'गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक्' (४।२।४४) अलोपः । 'हनो नो घ्नः ' (२।१।११२) घ्नादेशः ।
[व्यतिजल्पन्ति] वि-अति रप ( ३३५) -लप (३३६) - 'जल्प व्यक्ते वचने' (३३७) जल्पू । वर्त्त० अन्ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[ व्यतिपठन्ति ] वि-अति 'पठ व्यक्तायां वाचि' (२१३) पठ् । वर्त्त० अन्ति । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१) शव् । 'लुगस्या०' (२।१।११३) अलोपः ।
१२५
[व्यतिहन्ति] वि-अति 'हसे हसने ' ( ५४५) हस् । वर्त्त० अन्ति । ' कर्त्तर्यनद्भ्यः शबू' (३।४।७१ ) शब् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[अन्योऽन्यस्य व्यतिलुनन्ति] अन्योऽन्य षष्ठी इस् । वि-अति 'लूग्श् छेदने' (१५१९) लू । वर्त्त० अन्ति । ‘क्यादेः' (३।४।७९) श्नाप्र० → ना । 'श्नश्चाऽऽतः ' ( ४ |२| ९६ ) आलोपः । 'प्वादेर्ह्रस्वः' (४।२।१०५ ) ह्रस्वः ।
[इतरेतरस्य व्यतिलुनन्ति ] इतरेतर षष्ठी इस् । 'व्यतिलुनन्ति' पूर्ववत् ।
[ परस्परस्य व्यतिलुनन्ति ] परस्पर षष्ठी डस् । 'व्यतिलुनन्ति' पूर्ववत् ।
[ व्यतिगम्यन्ते ग्रामाः ] वि-अति अम ( ३९२ ) - द्रम (३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लृ गतौ' (३९६) गम् । वर्त्त० अन्ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । 'लुगस्या०' (२।१।११३) अलोपः ।
[ व्यतिहन्यन्ते दस्यवः ] वि-अति 'हनंक् हिंसा-गत्योः' (११००) हन् । वर्त्त० अन्ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'लुगस्या ० ' (२।१।११३) अलोपः । दस्यु जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । चौराः ||छ ||
निविशः || ३ | ३ |२४||
[निविशः ] नि-विश् । नेर्विश्
निविश्, तस्मात् निविशः ।
[निविशते ] नि 'विशंत् प्रवेशने ' (१४१५) विश् । वर्त्त० ते । 'तुदादेः श:' ( ३।४।८१) शप्र० → अ । [न्यविशत] नि-विश् । ह्यस्तनी त । 'तुदादे: श: ' ( ३।४।८१) शप्र०
अ । 'अड् धातोरादि०' (४।४।२९)
अट् ॥ छ ॥
Jain Education International
=
=
उपसर्गादस्योहो वा || ३ | ३ |२५||
[उपसर्गात्] उप 'सृजीं(जं) त् विसर्गे' (१३४९) सृज् । उपसृज्यते धातुना सह संबध्यते योऽसौ उपसर्गः । 'लिहादिभ्यः' (५।१।५० ) अच्प्र० अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । न्यङ्कद्ग- मेघाऽऽदयः' (४।१।११२) गत्वम्, तस्मात् ।
For Private & Personal Use Only
www.jainelibrary.org