________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । [ओदनपाकं स्थीयते] 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । ' षः सोऽष्ट्यै- ष्ठिव - ष्वष्कः ' (२ | ३ |९८) स्था । 'निमित्ताभावे० ' (न्या० सं० वक्ष० ( १ ) / सूत्र ( २९ ) ) स्था । वर्त्त० ते । 'क्यः शिति' (३।४।७० ) क्यप्र० (४।३।९७) आ० ई० ।
य । 'ईर्व्यञ्जनेऽयपि '
१२२
[कुरून् सुप्यते] स्वप् । वर्त्त० ते । 'क्यः शिति' (३।४।७० ) क्यप्र० । 'स्वपेर्यङ् ङे च' (४।१।८०) व० उ० । [मासमासितव्यम्] आस् । आस्यते । 'तव्या - ऽनीयौ' (५।१।२७) तव्यप्र० । 'स्ताद्यशितो ० ' ( ४ । ४ । ३२ ) इट् । [मासमासितम् ] आस् । आस्यते । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० त । 'स्ताद्यशितो ० ' ( ४।४।३२) इट् । [मासं स्वासम् ] सुखेनाऽनायासेनाऽऽस्यते । 'दुः- स्वीषतः कृच्छ्राऽकृच्छ्रार्थात् खलू' (५।३।१३९) खल्प्र० सि-अम् । सप्त उदाहरणानि भावे ।
अ ।
अ ।
[पाकः, पाकौ, पाकाः ] 'डुपचष् पाके' (८९२) पच् । पचनम् । 'भावा- ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० ‘ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'क्तेऽनिटश्च- जो: क- गौ घिति' ( ४191999 ) च० क० । सि-औ-जस् ।
[पाको वर्तते] 'वृतूङ् वर्तने' (९५५) वृत् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[पाकं करोति] 'डुकृंग् करणे' (८८८) कृ । वर्त्त० तिव् । 'कृग्-तनादेरुः ' ( ३।४।८३) उप० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'उ-श्नो:' ( ४।३।२) गु० ओ ।
[उष्ट्रासिका आस्यन्ते] उष्ट्र 'आसिक् उपवेशने' (१११९) आस् । उष्ट्रवत् आसितुं पर्यायः । ' पर्यायाऽर्हणोत्पत्तौ चणकः' (५।३।१२० ) णकप्र० अक । 'आत्' (२।४।१८) आप्प्र० आ । 'अस्याऽयत्-तत्- क्षिपकादीनाम्'
( २।४।१११ ) इ । जस् ।
[हतशायिकाः शय्यन्ते ] हत 'शीक् स्वप्ने' (११०५ ) शी । + हतवत् शयितुं पर्यायः । ' पर्यायाऽर्हणोत्पत्तौ च णकः' अक । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । 'आत्’
(५।३।१२० ) णकप्र०
( २।४।१८) आप्प्र० आ । 'अस्याऽयत् ० ' (२।४।१११ ) इ । जस् ॥छ ।
+
*
इडितः कर्तरि || ३ | ३ |२२ ॥
[इङितः] इश्च ङ् च = इ, इवितावनुबन्धौ यस्याऽसौ इडित्, *तस्य ।
[कर्तरि ] कर्तृ । सप्तमी ङि । 'अ च ' (१।४।३९ ) अर् ।
[ एधते] 'एधि वृद्धी' (७४१ ) एध् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
[ स्पर्धते ] 'स्पर्धि सङ्घर्षे' (७४२) स्पर्धा । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
श० म० न्या० - आसनं = आसिका । 'भावे' (५|३|१२२) णकप्र०
अक । अक ।
श० म० न्या० - शयनं
शायिका | 'भावे' (५।३।१२२ ) णकप्र०
श० म० न्या० - इश्व ङ् चेत्यनयोः समाहारः - इङ्, इङ् इत् यस्येत्यर्थे बहुव्रीहिः, ततः पञ्चमी इङितः इति । अत्र यस्येति बहुव्रीह्यर्थघटिका षष्ठी अवयवावयविभावसम्बन्धे, सा च न घटते, इङोरनुबन्धयोर्धात्वनवयवत्वात्, यो हि यदवयवः स कदाचित् तत्रोपलभ्यते एव, अयं च न तथा लक्ष्ये क्वाप्यदर्शनात् ।
Jain Education Intemational
==
For Private & Personal Use Only
www.jainelibrary.org