________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
१२३
[एधमानः] एध् । एधते । 'शत्रानशावेष्यति तु सस्यौ' (५/२/२०) आनश्प्र० → आन । शव् । 'अतो म आने' ( ४|४|११४ ) मोऽन्तः ।
[स्पर्धमानः] स्पर्म् । स्पर्धते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) आनप्र० आन । शव् । 'अतो म आने' (४|४|११४) मोऽन्तः ।
[शेते] 'शीक् स्वप्ने' (११०५ ) शी । वर्त्त० ते । 'शीङ एः शिति' (४।३।१०४) ए ।
[ शयानः] शी । शेते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन । (शव् । 'अतो म आने' ( ४|४|११४) मोऽन्तः ? ) । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ते] 'नुक् अपनयने' (११०६) हुनु । वर्त्त० ते ।
[हुनुवानः] नुते । 'शत्रानशा०' (५।२।२०) आनश्प्र० आन । धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये' (२।१।५० ) उव् (?) (संयोगात्' (२।१।५२) उब् ) ।
[महीयते] 'मही वृद्धौ पूजायाञ्च' (१९९२) मही सूत्रोऽयं धातुः । ' धातोः कण्ड्वादेर्यक्' ( ३।४।८) यक्प्र० य । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
आन । 'अतो म आने'
[ महीयमानः ] मही । महीयते । 'शत्रानशावेष्यति तु सस्यौ' ( ५।२।२० ) आनश्प्र०
( ४|४|११४) मोऽन्तः ।
[कामयते] ‘कमूङ् कान्तौ' (७८९) कम् । 'कमेर्णिङ्' (३।४।२) णिङ् ० इ । ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ कामयमानः ] कम् । कामयते । 'शत्रानशा०' (५।२।२० ) आनश्प्र० आन । शव् । 'अतो म आने' (४।४।११४) मोऽन्तः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ श्येनायते ] श्येन । श्येन इवाऽऽचरति । 'क्यङ्' ( ३।४।२६) क्य०य । 'दीर्घश्च्वि-यङ्ग्यक्-क्येषु च ' (४।३।१०८) दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[ श्येनायमानः ] श्येन । श्येनायते । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० आन । 'अतो म आने' ( ४|४|११४ ) मोऽन्तः ।
[पापच्यते] 'डुपचष् पाके' (८९२) पच् । भृशं पुनः पुनर्वा पचति । 'व्यञ्जनादेरेकस्वरा ० ' ( ३।४।९) यप्र० य । 'सन्-यङश्च' (४।१।३) पच् सउं द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः ' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
[पापच्यमानः] पच् । पापच्यते । 'शत्रानशा०' (५।२।२० ) आनश्प्र० आन । 'अतो म आने' (४|४|११४) मोऽन्तः ।
[ उत्पुच्छयते] उत् पुच्छ । उत्पुच्छं करोति । 'पुच्छादुत्-परि-व्यसने' ( ३।४।३९) णिड्प्र० इ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org