________________
१२०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
Navaratriotect
ionaroinewwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
त्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[भवता शेयम] शी । शय्यते । ‘य एच्चातः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए ।
[भवता कार्यम्] 'डुकंग करणे' (८८८) कृ । क्रियत इति । 'ऋवर्ण-व्यञ्जनाद् ध्यण्' (५।१।१७) घ्यणप्र० → य । 'नामिनोऽकलि-हलेः' (४३५१) वृद्धिः आर् ।
[कर्तव्यम] कृ । क्रियते । 'तव्या-ऽनीयौ' (५1१।२७) तव्यप्र० । 'नामिमो गुणोऽक्डिति' (४।३।१) गु० अर् । [करणीयम् कृ । क्रियते । 'तव्या-ऽनीयौ' (५।१२७) अनीयप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
देयं भवता] दा । दीयते । ‘य एच्चातः' (५।१।२८) यप्र० - आ० → ए० ।
[कृत्यं भवता] कृ । क्रियत इति । 'कृ-वृषि-मृजि-शंसि-गुहि-दुहि-जपो वा' (५।११४२) क्यप्प० → य । 'हस्वस्य तः पित्कृति' (५।५।११३) तोऽन्तः ।
अष्टसु उदाहरणेषु प्रथमा सि । ‘अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । अष्टासु उदाहरणेषु भावे कृत्यप्रत्ययाः ।
[कृतः कटो भवता] कृ । क्रियते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त, कर्मणि ।।
[शयितं भवता] शी । शय्यते स्म । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० → त । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदैतोऽयाय' (१।२।२३) अय् । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
[कृतं भवता] कृ । क्रियते स्म । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० →त । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
त्रिषु उदाहरणेषु द्वयं भावे ।
[ग्रामं गतं भवता] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम् । गम्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्डिति' (४।२५५) मलोपः ।
[ओदनं भुक्तं भवता] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३५०) ग० → क० । प्रथमा सि । 'अतः स्यमोऽम्' (११४१५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
[सुकरः कटो भवता] सु 'डुकंग करणे' (८८८) कृ । सुखेनाऽनायासेन क्रियते । 'दुःस्वीषतः कृच्छ्रा-ऽकृच्छ्रार्थात् खल्' (५।३।१३९) खलप्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
सुशयं भवता] सु 'शीक स्वप्ने' (११०५) शी । सुखेनाऽनायासेन शय्यते । 'दुः-स्वीषतः कृच्छ्रा०' (५।३।१३९) खल्प० → अ । .... [सुकरं भवता] सुखेनाऽनायासेन क्रियते । 'दुः-स्वीषतः कृच्छ्रा०' (५।३।१३९) खलप्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
एतानि कर्मणि-भावे ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org