________________
अथ तृतीयाध्यायस्य तृतीयः पादः ।।
=
[कृत्यक्तखलर्थाः] खल् अर्थो येषां ते [च] च प्रथमा सि ।
यथा उद्देशस्तथा निर्देशः ।
खलर्थाः । कृत्याश्च क्तश्च खलर्थाश्च
=
[क्रियते कटचैत्रेण] 'डुकृंग् करणे' (८८८) कृ । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'रिः श क्या - SSशीर्ये' (४।३।११० ) ऋ०रि० ।
कृत्यक्तखलर्थाः । प्रथमा जस् ।
[क्रियमाणः ] 'डुकंग् करणे' (८८८) कृ । क्रियते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) आनश्प्र० आन । 'क्यः शिति' (३।४।७०) क्यप्र०य । 'रिः श- क्या ऽऽशीर्ये' (४।३।११० ) ऋ०रि० । 'अतो म आने' (४|४|११४) मोऽन्तः ।
११९
[ करिष्यमाणः ] 'डुकंग् करणे' (८८८) कृ । करिष्यते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० आन - ‘“स्य” आदिः । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् (?) ('हनृतः स्यस्य' ( ४।४।४९) इट् ) । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतो म आने' ( ४|४|११४) मोऽन्तः ।
Jain Education International
[चक्राणः] 'डुकंग् करणे' (८८८) कृ । चक्रे । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) कानप्र० आन । द्विर्धातुः परोक्षा०' (४।१।१) कृ सउं द्विर्वचनु । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'कङश्च ञ्' (४१११४६) क० 'इवर्णादे० ' (१।२।२१ ) २० ।
च० ।
प्रथमानि चत्वारि कर्मणि ।
[ भूयते भवता] 'भू सत्तायाम्' ( १ ) भू । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य ।
[ भूयमानं भवता] भू । भूयते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र०
For Private & Personal Use Only
(३।४।७० ) क्यप्र०य । 'अतो म आने' ( ४|४|११४ ) मोऽन्तः । सि- अम् ।
अनेन सकर्मकाद्धातोः कर्मणि आत्मनेपदं कानानशौ च स्युः ।
[क्रियते भवता] क्रियते पूर्ववत् ।
[ मृदु पच्यते भवता] मृदु द्वितीया अम्, क्रियाविशेषणात् । 'अनतो लुप्' (१।४।५९ ) अम्लोपः ।
[ पञ्च वारान् भुज्यते भवता] पञ्चन् द्वितीया शस् । ' इति ष्णः संख्याया लुप्' (१।४।५४) शस्लोपः । वार द्वितीया शस् । 'शसोऽता सश्च नः पुंसि' (१।४।४९) दीर्घः स्० न्० । 'काला - Sध्वनोर्व्याप्तौ ' (२।२।४२) द्वितीया । 'भुजंप् पालना-ऽभ्यवहारयोः ' (१४८७) भुज् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य ।
-
द्वितीयानि पञ्च भावे ।
[ कार्यः कर्तव्यः करणीयो देयः कृत्यः कटो भवता] कृ । क्रियत इति । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० → य । 'नामिनोऽकलि-हले:' ( ४।३।५१) आर् । क्रियत इति । 'तव्या ऽनीयौ' (५।१।२७) तव्य- अनीयप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'डुदांग्क् दाने' (११३८) दा । दीयते । 'य एच्चातः ' ( ५।१।२८) यप्र० आ० →
ए० ।
आन । 'क्यः शिति'
-
[भवता शयनीयम् ] 'शीक् स्वप्ने' (११०५) शी । शय्यते । 'तव्याऽनीयी' (५।१।२७) अनीयप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[भवता शयितव्यम् ] 'शीक् स्वप्ने' (११०५) शी । शय्यते । 'तव्याऽनीयौ' (५।१।२७) तव्यप्र० । 'स्ताद्यशितोऽ
www.jainelibrary.org