________________
996
(२।१।११३) अलोपः ।
[ रथेन यास्यसि ] 'यांक् प्रापणे' (१०६२) या । भविष्यन्ती स्यसि ।
[यातस्ते पितेति प्रहासे] 'यांक् प्रापणे' (१०६२) या । याति स्म । क्त-क्तवतू' (५।१।१७४) क्तप्र० त ।छ।
॥छ।
एक-द्वि-बहुषु ।।३।३।१८।।
[ एकद्विबहुषु ] एकश्च द्वौ च बहवश्च = ते तेषु ||छ ।
नवाऽऽद्यानि शतृ-क्वसू च परस्मैपदम् || ३ | ३ | १९||
[नव] नवन् प्रथमा जस् । 'डति ष्णः संख्याया लुप् (१।४।५४) जस्लोपः ।
आद्यानि । 'दिगादिदेहांशाद् य:' ( ६ |३|१२४) यप्र० । 'अवर्णेवर्णस्य'
[ आद्यानि] आदि । आदौ भवानि (७।४।६८) इलोपः । प्रथमा जस् । 'नपुंसकस्य शि: ' (१।४।५५ ) शि० इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः ।
Jain Education Intemational
=
[परस्मैपदम् ] पर चतुर्थी ङे । 'सर्वादेः स्मै-स्मातौ' (१।४।७) स्मै । पद परस्मैपदम् । 'परा - SSत्मभ्यां ङे: ' ( ३।२।१७ ) अलुप्समासः । परार्थं पदं परस्मैपदमिति वा ॥ छ ॥
=
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[शतृक्वसू] शता च क्वसुश्च = शतृक्वसू । औ । 'इदुतोऽस्त्रेरीदूत् ' (१।४।२१ ) औकारेण सह उकारस्य ऊ । [च] च प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः ।
[पराणि] पर प्रथमा जस् । 'नपुंसकस्य शिः ' (१।४।५५) शि० दीर्घः' (१।४।८५) दीर्घः । 'रषृवर्णान्नो ण० ' (२।३।६३) न०
[कानाऽऽनशौ ] कानश्च आनशश्च = कानाऽऽनशौ ।
[च] च प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः ।
[आत्मनेपदम्] आत्मन् चतुर्थी ङे । आत्मार्थं पदं = आत्मनेपदम् । 'परा-ऽऽत्मभ्यां डे:' ( ३।२।१७) इत्यनेनाऽलुप्समासः
पराणि काना- Sऽनशौ चात्मनेपदम् || ३ | ३ | २०॥
इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि ० ।
तत् साप्या-नाप्यात् कर्म-भावे कृत्य क्त-खलर्थाश्च || ३ | ३ |२१||
[तत्] तद् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः ।
[साप्याऽनाप्यात्] 'आप्लृट् व्याप्तौ ' (१३०७) आप् । आप्यत इति आप्यम् । 'शकि- तकि- चति-यति- शसि - सहि-यजिभजि-पवर्गात्' (५।१।२९ ) यप्र० । सह आप्येन व्याप्येन वर्त्तते इति साप्यः । सहस्य सोऽन्यार्थे' ( ३।२।१४३) सहस्य सभावः । अविद्यमानं अविवक्षितं वा आप्यं यस्याऽसौ अनाप्यः । ' अन् स्वरे ' ( ३।२।१२९ ) अन् । साप्यश्च अनाप्यश्च = साप्याऽनाप्यम्, तस्मात् = साप्याऽनाप्यात्, पञ्चमी ङसि ।
[कर्मभावे ] कर्म च भावश्च = कर्मभावम्, तस्मिन्
=
कर्मभावे, सप्तमी ङि ।
For Private & Personal Use Only
www.jainelibrary.org