________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
[ भवन्तौ पचतः ] भवत् । प्रथमा औ । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । [ भवन्तः पचन्ति ] भवत् । प्रथमा जस् । 'ऋदुदितः ' (१।४।७० ) नोऽन्तः । [त्वं पचसि ] युष्मद् । प्रथमा सि । त्वमहं सिना प्राक् चाऽकः ' (२।१।१२) सि सउं “त्वम्” आदेशः ।
[युवां पचथः] युष्मद् । प्रथमा औ । 'लोकात् ' (१1१1३) अद् अग्रे विश्लेषियइ । ' मन्तस्य युवाऽऽवौ द्वयोः ' (२।१।१०) युवादेशः । 'अमौ मः ' (२।१।१६ ) औ०म० । युष्मदस्मदो: ' (२।१।६) द० ( २।१।११३) अलोपः ।
आ० । 'लुगस्यादेत्यपदे'
[यूयं पचथ] युष्मद् । प्रथमा जस् । 'यूयं वयं जसा ' (२1१1१३) “यूयं” आदेशः ।
[ पचसि ] पच् । वर्त्त० सिव् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१) शव् ।
[ पचथः ] पच् । वर्त्त० थस् । ' कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ।
[पचेथे] पच् । वर्त्त० आथे । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'आतामाते-आथामाथे आदि:' ( ४।२।१२१ ) आ० → इ० । 'अवर्णस्ये० ' (१।२।६) ए ।
[पचध्वे ] पच् । वर्त्त० ध्वे । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
[अहं पचामि] अस्मद् । प्रथमा सि । त्वमहं सिना प्राक् चाऽकः ' (२।१।१२) सि सउं अहम् ।
[आवां पचावः ] अस्मद् । प्रथमा औ । 'लोकात् ' (१।१।३) अद् अग्रे विश्लेषिया । ' मन्तस्य युवाऽऽवौ द्वयोः ' (२।१।१०) आवादेशः । ‘अमौ मः' (२।१।१६) ओ० म० । 'युष्मदस्मदो:' (२।१।६) द० (२।१।११३) अलोपः ।
आ० । 'लुगस्यादेत्यपदे'
११७
[वयं पचामः] अस्मद् । प्रथमा जस् । यूयं वयं जसा ' (२।१।१३) "वयम्” आदेशः ।
[पचामि, पचावः, पचामः] पच् । वर्त्त० मिव्-वस्- मस् । ' कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'म-व्यस्याः ' (४।२।११३) अ० आ० ।
[ पचे] पच् । वर्त्त० ए । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ।
[पचावहे, पचामहे ] पच् । वर्त्त० वहे -महे । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'म व्यस्याः ' ( ४।२।११३) अ०
→ आ० ।
[त्वद्भवति] युष्मद् 'भू सत्तायाम् ' ( १ ) भू । अत्वं त्वं संपद्यते । 'कृभ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे च्विः' ( ७।२।१२६) च्चिप्र० । 'अप्रयोगीत्' (१।१।३७) च्चिलोपः । 'लोकात् ' (१|१|३) अद् अग्रे विश्लेषियइ । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२।१।११) त्व० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव् (३।४।७१) शव् । ‘नामिनो गुणोऽक्डिति' (४|३|१) गु० ओ । ओदौतोऽवाव्' (१।२।२४) अव् ।
[मद्भवति] अस्मद् 'भू सत्तायाम् ' ( १ ) भू । अनहमहं संपद्यते । 'कृभ्वस्तिभ्यां०' (७।२।१२६) च्चिप्र० । 'अप्रयोगीत्' (१।१।३७) च्चिलोपः । 'लोकात् ' (१1१1३) अद् अग्रे विश्लेषिया । 'त्व - मौ प्रत्ययोत्तरपदे चैकस्मिन् ' (२।१।११) म० । 'लुगस्या०' (२।१।११३) अलोपः । भवति पूर्ववत् ।
[एहि मन्ये] ‘इंण्क् गतौ’ (१०७५) इ, आड्पूर्व० । पञ्चमी हि । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए । बुधिं (१२६२)- 'मनिंच् ज्ञाने' (१२६३) मन् । वर्त्त० ए । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र० य । 'लुगस्यादेत्यपदे’
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org