________________
११६
भविष्यन्ती || ३ | ३ |१५||
[ भविष्यन्ती ] 'भू सत्तायाम् ' (१) भू । भविष्यतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) शतृप्र० अत्स्यसहितः । भविष्यत्काले विहिता विभक्तिरपि भविष्यन्ती । 'अधातूदृदितः ' (२।४।२ ) ङी । 'अवर्णादश्नोऽन्तो वाऽतुरीड्योः ' (२1१1११५) अत्οअन्त्० शव न भवति स्येन विहितत्वात् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४१४१३२) इट् इ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव् ' (१।२।२४) अव् ।।छ।।
क्रियातिपत्तिः || ३ | ३ |१६||
'पत्लृ गतौ' (९६२) पत् । अतिपतनं क्रियातिपत्तिः ||छ ।।
[क्रियातिपत्तिः ] क्रिया । अति क्तिप्रति । क्रियाया अतिपत्तिः
=
[ स पचति ] तद् प्रथमा सि । 'आ द्वेरः' (२।१।४१) द० 'तः सौ सः ' (२।१।४२) त० स० ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
त्रीणि त्रीण्यन्ययुष्मदस्मदि || ३ | ३|१७||
[ त्रीणि त्रीणि] त्रि प्रथमा जस् । 'नपुंसकस्य शि: ' (१।४।५५) शि० ‘नि दीर्घः' (१।४।८५) दीर्घः । 'रषृवर्णान्नो ण० ' (२।३।६३) न०
[अन्ययुष्मदस्मदि] अन्यच्च युष्मच्च अस्मच्च = तत्, तस्मिन् ।
=
अतिपत्तिः । 'स्त्रियां क्ति: ' ( ५/३1९१)
Jain Education International
इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । ० । वीप्सायाम् ' ( ७।४।८०) द्विर्वचनम् ।
[तौ पचतः ] तद् प्रथमा औ । 'आ द्वेरः' (२।१।४१) ५० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । ‘ऐदौत् सन्ध्यक्षरैः’ (१।२।१२ ) औ ।
अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[ते पचन्ति ] तद् प्रथमा जस् । 'आ द्वेर : ' (२।१।४१) ५० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'जस इ: ' (१।४।९ ) जस्० इ० । 'अवर्णस्ये० ' (१।२।६) ए ।
For Private & Personal Use Only
[पचति] 'डुपचष् पाके' (८९२) पच् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[पचतः] पच् । वर्त्त० तस् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[ पचन्ति ] पच् । वर्त्त० अन्ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [पचते] पच् । वर्त्त० ते । 'कर्त्तर्यन ० ' (३।४।७१) शव् ।
[पचेते] पच् । वर्त्त० आते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'आतामाते-आथामाथे आदि:' ( ४।२।१२१) आ० → इ० । 'अवर्णस्ये० ' (१।२।६) ए ।
[पचन्ते] पच् । वर्त्त० अन्ते । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[भवान् पचति] ‘भांक् दीप्तौ ' (१०६१) भा । भातीति । 'भातेर्डवतुः' (उणा० ८८६) डवतुप्र० अवत् । ‘डित्यन्त्यस्वरादेः' (२।१।११४) आलोपः । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) तलोपः ।
P.
शब् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३ |१) गु० ओ । 'अधातूदृदितः ' (२।४।२) डी । 'श्यशवः' (२।१।११६) नोऽन्तः । प्रथमा सि ।
www.jainelibrary.org