________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । सकारान्तनपुंसकदर्भवाचकं दात्वाऽभावात् दत् इति न स्यात् । बर्हिस् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । [अवदातं मुखम् ] 'व् शोधने' (२९) दै, अवपूर्व० । 'आत् सन्ध्यक्षरस्य' ( ४।२।१) दा । अवदायते स्म । क्तक्तवतू' (५।१।१७४) क्तप्र० त ।
११४
[प्रणिदापयति] प्र-नि 'डुदांग्क् दाने' (११३८) दा । ददन्तं (तं) प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० → इ । 'अर्त्ति-री- व्ली-ही- क्नूयि० ' ( ४।२।२१) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नेमा -दा-पत-पद- नद-गद - वपी - वही- शमू० ' (२।३।७९ ) न० ण० ।
[प्रणिधापयति ] प्र-न 'डुधांग्क् धारणे च' (११३९) धा । दधन्तं (तं) प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० इ । 'अर्त्ति-री- व्ली०' (४।२।२१) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'नेमा-दा-पत-पद- नद-गद - वपी- वही-शमू-चिग्-याति-वातिद्राति- प्साति-स्यति - हन्ति-देग्धौ' (२।३।७९) न० ० ॥ छ ॥
वर्तमाना || ३ | ३ |६||
[वर्तमाना ] 'वृतूङ् वर्त्तने' (९५५) वृत् । वर्त्तत इति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनप्र० आन । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतो म आने' ( ४|४|११४) मोऽन्तः । ' लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'आत्' (२।४।१८) आप्प्र० आ । वर्त्तमानकाल इत्यर्थः । तत्र विहिता विभक्तिरपि वर्त्तमाना । यद्वा वर्त्तिसीष्ट इत्याशास्यमाना = वर्त्तमाना । 'तिक्कृतौ नाम्नि' (५।१।७१) आनश्प्र० । शव्- गुण' अतो म आने' ( ४|४|११४) मोऽन्तः । 'आत्' (२।४।१८) आप्प्र० आ ।
वकारानुबन्धकरणं ‘शिदवित्' (४।३।२०) इत्यत्र विशेषणार्थः एवमपरत्राऽपि वकारानुबन्धकरणस्य प्रयोजनं द्रष्टव्यम् ॥छ ||
सप्तमी || ३ | ३ |७|
[सप्तमी] सप्तन् । सप्तानां पूरणी = सप्तमी । 'नो मटू' (७|१|१५९) मट्प्र०
टिताम्' (२।४।२० ) ङी । 'नाम्नो नोऽननः' (२।१।९१) नलोपः । निरन्वया इयं संज्ञा ||छ ||
पञ्चमी || ३ | ३ |८||
[पञ्चमी] पञ्चन् । पञ्चानां पूरणी = पञ्चमी । 'नो मट्' (७।१।१५९) मट्प्र० म । 'अणञेयेकण्० ' (२।४।२०) ङी । शेषः (षं) पूर्ववत् ॥ छ ॥
स्तनी || ३ | ३ |९||
[ह्यस्तनी] हास् । + ह्यः कल्पेऽतीते दिने भवः = ह्यस्तनः ।
तत्र विहिता विभक्तिरपि ह्यस्तनी । 'सायं चिरं प्राणे- प्रगे ऽव्ययात्' (६।३।८८) तनट्प्र० तन । यद्वा ह्योऽर्थः = ह्यस्तनः पूर्ववत् । ' अणञेयेकण्-नञ्- स्नञ्-टिताम्' (२।४।२० ) डी ||छ।
'गत्यर्था - ऽकर्मक-पिब-भुजेः' (५19199) क्तप्र० → त ।
P.
P. + ह्यो भवा = ह्यस्तनी ।
म । 'अणञेयेकण् - नञ्-स्नञ्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org