________________
अथ तृतीयाध्यायस्य तृतीयः पादः ।।
११३
(४।४।३१) वृद्धिः औ । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । यद्वा अनुत्सुक उत्सुकोऽभवत् । " च्व्यर्थे भृशादेः स्तोः ' ( ३।४।२९ ) क्यप्र० य । ह्यस्तनी त ।
[उत्सुसुकायिषते ] उत्सुक । उत्सुक इवाऽऽचरति । 'क्यङ्' ( ३।४।२६ ) क्यङ्प्र०य । 'दीर्घश्च्वि-यङ्о' (४।३।१०८) दीर्घः-आ । उत्सुकायितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० स । 'स्वराऽऽदेर्द्वितीयः’ (४।१।४) “सु’” सिउं द्विर्वचनम् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अतः' (४।३।८२) अलोपः । 'नाम्यन्तस्था० ' (२।३।१५) स० ष० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
[उत्सुकायित्वा] उत्सुकाय । उत्सुकायनं पूर्वम् । 'प्राक्काले ' ( ५।४।४७) क्त्वाप्र० → त्वा । 'स्ताद्यशितो० ' (४।४।३२) इट् । 'अतः ' ( ४।३।८२) अलोपः ।
[असंग्रामयत शूरः ] 'संग्रामणि युद्धे' (१९३३) संग्राम । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । वर्त्तमाना तिव् (?) (हास्तनी त ) । 'कर्त्तर्य०' (३।४।७१) शव् । 'नामिनो० ' ( ४।३।१) ए । 'एदैतो० ' (१।२।२३) अय् ॥ छ।
अवौ दा-धौ दा || ३ | ३ |५||
[ अवौ ] न । व् । न विद्यते व् ययोस्ती [ दाधी] दाश्च धाश्च [दा] दा प्रथमा सि ।
दाधौ । औ ।
[ प्रणिदाता ] प्र- नि 'दां दाने' (७) दा । श्वस्तनी ता ।
[प्रणिदयते] 'देंङ् पालने' (६०४) दे, प्र- निपूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'एदैतोऽयाय् ' (१।२।२३) अय् ।
=
अवौ । औ । 'नञत्' (३।२।१२५) न० अ० ।
दीर्घङ्याब्० ' (१।४।४५) सिलोपः ।
[प्रणिददाति] 'डुदांग्क् दाने' (११३८) दा, प्र- निपूर्व० । वर्त्त० तिव् । 'हवः शिति' ( ४।१।१२) "दा” सिउं द्विर्वचनम् । 'ह्रस्वः' (४।१।३९) ह्रस्वत् ।
[प्रणिद्यति] 'दोंच् छेदने' (११४८) दो, प्र- निपूर्व० । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र०य । 'ओतः श्ये' (४।२।१०३) ओलोपः ।
[प्रणिधयति ] प्र निवें पाने' (२८) धे । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'एदैतोऽयाय्' (१।२।२३) अय् ।
Jain Education International
[प्रणिदधाति] 'डुधांग्क् धारणे च' (११३९) धा, प्र- निपूर्व० । वर्त्त० तिव् । 'हवः शिति' (४।१।१२) “धा” सिउं द्विर्वचनम् । ‘ह्रस्वः’ (४।१।३९ ) ह्रस्वत् । ' द्वितीय - तुर्ययोः पूर्वी' (४।१।४२) ध० द० । सर्वत्र 'नेमा -दा-पत-पद-नदगद०' (२।३।७९) न० ० ।
[उपादास्त ] उप 'दींङ्च् क्षये' (१२४४) दी । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४१५३) सिच् । 'यबक्ङिति ' (४।२।७) दी० दा० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[दातं बर्हिः] 'दांव्क् लवने' (१०७०) दा । दायते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० । बर्हिस्
+ श० म० न्या० 'नाम्नो द्वितीयाद् यथेष्टम्' (४।१।७) "सु" द्वित्वम् । सूत्रत्वात् सिलोपः ।
P.
For Private & Personal Use Only
www.jainelibrary.org