________________
अथ तृतीयाध्यायस्य तृतीयः पादः ।।
१०९
[धातुः] 'डुधांगक् धारणे च' (११३९) धा । दधाति क्रियाभिधाने शक्तिमिति । 'कृ-सि-कम्यमि-गमि-तनि-मनिजन्यसि-मसि-सच्यवि-भा-धा-गा-ग्ला-म्ला-हनि-हा-या-हि-क्रुशि-पूभ्यस्तुन्' (उणा० ७७३) तुन्प्र० ।
कृतिः = क्रिया, प्रवृत्तिापार इति यावत्, पूर्वापरीभूता साध्यमानरुपा साऽर्थोऽभिधेयं यस्य स शब्दो धातुसंज्ञो भवति । पूर्वापरीभूता पूर्वावयवयोगात् पूर्वा, अपरावयवयोगादपरा, पूर्वा च सा अपरा च = पूर्वापरा । अपूर्वापरा पूर्वापरा भूता इति च्यर्थकल्पना इहाक्रमस्य क्रमप्राप्तिश्च्चिप्रत्ययेनोच्यते, तत्र पूर्वोऽवयवोऽधिश्रयणादिरपर उदकसेकादिपाकक्रियायाः एवमन्यासामपि वेदितव्यम् ।
[भवति] 'भू सत्तायाम' (१) भू । वर्त्तः तिव । 'कतर्यनदभ्यः शव' (३।४।७१) शवप्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[एधते] ‘एधि वृद्धौ' (७४१) एध् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [अत्ति] ‘अदं भक्षणे' (१०५९) अद् । वर्त्त० तिव् । 'अघोषे प्रथमोऽशिटः' (१३५०) द० → त० ।
[दीव्यति] 'दिवूच् क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । वर्त्तः तिव् । 'दिवादे: श्यः' (३।४।७२) श्यप्र० → य । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः ।
[सनोति] 'षंगट अभिषवे' (१२८६) । 'षः सोऽष्ट्यै-ष्ठिव-प्वष्कः' (2131९८) स । 'स्वादेः श्नः' (31४७५) श्नुप्र० → नु । 'उ-श्नोः' (४।३।२) गु० ओ ।
[तुदति] 'तुदीत् व्यथने' (१३१५) तुद् । वर्त्त० तिव् । 'तुदादे: शः' (३।४।८१) शप्र० → अ ।
[रुणद्धि] 'रुखूपी आवरणे' (१४७३) रुध् । वर्त्त तिव् । 'रुधां स्वराच्श्नो नलुक् च' (३।४।८२) श्नप्र० → न० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० ।
[तनोति] 'तनूयी विस्तारे' (१४९९) तन् । वर्त्तः तिव् । 'कृग्-तनादेरुः' (३।४।८३) उविकरणु । 'उ-श्नोः' (४।३।२) गु० ओ ।
[क्रीणाति] 'डुक्रींगश् द्रव्यविनिमये' (१५०८) क्री । वर्त० तिव् । 'क्यादे:' (३।४।७९) श्नाप्र० →ना । 'रवर्णान्नो ण०' (२।३।६३) न० → ण० ।
[सहति] 'षहण मर्षणे' (१९८१) षट् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सह् । 'युजादेर्नवा' (३।४।१८) विकल्पे णिच् अत्र । वर्त्त तिव् । 'कतर्यनद्भ्यः शव्' (३।४७१) शव् ।
[गोपायति] 'गुपौ रक्षणे' (३३२) गुप् । 'गुपौ-धूप-विच्छि-पणि-पनेरायः' (३।४१) आयप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[कामयते] 'कमूङ् कान्तौ' (७८९) कम् । 'कमेणिङ्' (३।४।२) णिप्र० → इ । “णिति' (४३५०) उपान्त्यवृद्धिः । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
ऋतीयते] 'ऋत घृणा-गति-स्पषु' (२८७) ऋत । 'ऋतेर्डीयः' (३।४।३) डीयप्र० → ईय । वर्त्त० ते । 'कर्त्तर्यनदभ्य शव्' (३।४।७१) शव् ।
[जगप्सते] 'गुपि गोपन-कुत्सनयोः' (७६३) गुप् । 'गुप्-तिजो गर्हा-क्षान्तौ सन्' (३।४।५) सन्प्र० → स० । 'सन्यडश्च' (४।१।३) द्विवचनम् । 'व्यञ्जनस्यानादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग-होर्जः' (४।१।४०) गु० → जु० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org