________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
[पिधानम्, अपिधानम् ] अपिधीयते । 'अनट्' (५|३|१२४) अनट्प्र०
अन ।
[पिदधाति, अपिदधाति] अपि धा । वर्त्त० तिव् । 'हवः शिति' ( ४।१।१२) "धा" द्विर्वचनु । ह्रस्वः' (४।१।३९) ह्रस्वत्वम् । द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० द० ।
१०६
[पिनद्धम्, अपिनद्धम्] अपि 'हींच् बन्धने' (१२८५) ह् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नह् । अप स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । 'नहाहोर्ध-तौ' (२।१।८५) ह० ध० । अधश्चतुर्थात् तथोर्ध : ' (२।१।७९) त० ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) ध० द० । अनेन अव०व० अपि० पि० आदेशः । प्रथमा सि । यथाप्राप्ते 'अतः स्यमोऽम्' (१।४।५४) सि० अम्० । 'समानादमोऽतः ' (१।४।४६ ) अलोपः । । छ ||
Jain Education International
इत्याचार्य श्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ तृतीयस्याध्यायस्य द्वितीयपादस्यावचूरिका संपूर्णा ॥ छ ॥
For Private & Personal Use Only
www.jainelibrary.org