________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
न० → अ०, तस्मिन् ।
[ स्वस्ति राज्ञे सहराष्ट्राय ] सह राष्ट्रेण वर्त्तत इति, तस्मै ।
[ स्वस्ति गुरवे सहशिष्याय ] सह शिष्येण वर्त्तत इति, तस्मै ।
[भद्रं सहसङ्घायाचार्याय ] सह सङ्केन वर्त्तत इति, तस्मै ।
[ सपुत्रः, सहपुत्र आगतः ] सह पुत्रेणाऽऽगतः । 'सहस्य सोऽन्यार्थे ' ( ३।२।१४३) विकल्पेन सह० स० ।
[ स्वस्ति भवते सगवे, सहगवे ] सह गोभिर्वर्त्तत इति, तस्मै ।
[ स्वस्ति भवते सवत्साय, सहवत्साय] सह वत्सेन वर्त्तत इति, तस्मै ।
[स्वस्ति भवते सहलाय, सहहलाय ] सह हलेन वर्त्तत इति, तस्मै । सर्वत्र 'सहस्य सोऽन्यार्थे ' ( ३।२।१४३) सह० → स० विकल्पेन ॥ छ ॥
[ समानस्य ] समान । मान । समानं 'टा-ङसोरिन-स्यौ' (१।४।५) स्य ।
[धर्मादिषु ] धर्म आदिर्येषां ते
समानस्य धर्मादिषु ॥ ३ ।२।१४९ ।।
तुल्यं मानं
=
=
धर्मादयस्तेषु ।
[धर्मा] समान । धर्म । समानो धर्मोऽस्य सः । द्विपदाद् धर्मादन् ' ( ७|३ | १४१ ) अन्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । प्र० सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घड्याव्० ' (१।४।४५) सिलोपः । 'नाम्नो नोऽनहूनः’ ( २।१।९१ ) नलोपः । अनेन समानस्य स० ।
Jain Education International
९९
परिमाणं यस्याऽसौ समानस्तस्य = समानस्य । षष्ठी इस् ।
[सधर्मः] समानो धर्मः । अनेन समानस्य स० ।
[ सजातीयः ] समाना जातिरस्य । 'जातेरीयः सामान्यवति' ( ७।३।१३९ ) ईयप्र० ।
[सनामा ] समानं नामाऽस्यासी ।
[सनाम] समानं नाम । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । अनेन समानस्य स० ।
[ सगोत्रः, समानगोत्रः ] समानं गोत्रमस्याऽसौ ।
[ सरूपः, समानरूपः ] समानं रूपं यस्याऽसौ ।
[ सवर्णः, समानवर्णः ] समानो वर्णो यस्याऽसौ ।
[ सवयाः, समानवयाः ] समानं वयो यस्याऽसौ ।
[सवचनः, समानवचनः ] समानं वचनं यस्याऽसौ । मतान्तरेण विकल्पे समानस्य सभावः ।
[ सोदर्यः ] समान । उदर । समानोदरे जातः । 'सोदर्य - समानोदय' (६।४।७८) सोदर्य निपातः ॥ छ ॥
[ सतीर्थ्यः ] समान । तीर्थ । समाने तीर्थे वसति । 'सतीर्थ्यः' (६।४।७८) इत्यनेन निपातः ।
सब्रह्मचारी ||३|२| १५० ॥
[ सब्रह्मचारी ] समान । ब्रह्मन् । 'चर भक्षणे च' (४१०) चर् । समाने ब्रह्मणि आगमे गुरुकुले वा व्रतं चरतीति । अनेन निपातनादेव व्रतशब्दस्य लोपः । समानो ब्रह्मचारी वा अनेन निपातः । । छ ||
For Private & Personal Use Only
www.jainelibrary.org