________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[सरसा दूर्वा ] सह रसेन वर्त्तते । अनेन सह० स० ।
[ सहचरः कुरण्टकः ] सह 'चर भक्षणे च' (४१०) चर् । सह चरतीति । 'चरेष्टः' (५।१।१३८ ) टप्र० अ० । [सहदेवः कुरुः] सह 'दिवूच् क्रीडा - जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । सह दीव्यतीति । *“अच्’ (५/१/४९ ) अच्प्र० अ 'लघोरुपान्त्यस्य (४|३|४) गु० ए ।
[सहदेवा ओषधिः] सह दीव्यतीति । 'अच्' (५१११४९) अथप्र० अ लघोरुपान्त्यस्य (४।३।४) गु० ए । 'आत्' (२|४|१८) आपप्र० → आ ।
[सहजन्या अप्सराः ] सह 'जनैचि प्रादुर्भावे' (१२६५) जन् । सह जायते । 'भव्य-गेय - जन्य - रम्य०' (4191७) निपातः । 'आत्' (२।४।१८) आप्प० आ । अप् 'सुं गती' (२५) सृ । अद्भिः स्त्रियते । 'अस्' (उणा० ९५२) अस्प्र० । 'नामिनो गुणोऽक्डिति' ( ४।३।१) अर् । प्रथमा सि । 'अभ्वादेरत्वसः सौ' (१।४।९० ) दीर्घः । 'दीर्घड्याब्०' (१२४/४५) सिलोपः ||६||
९७
अदृश्या ऽधिके ।।३।२।१४५ ।।
[ अदृश्याऽधिके ] 'दृशुं प्रेक्षणे' (४९५) दृश् । दृश्यत इति । ऋदुपान्त्यादकृपि-चदृचः' (५।१।४१ ) क्यप्प्र० य। न दृश्योऽदृश्यः । नञत् ( ३।२।१२५) न० अ० अदृश्यश्च अधिकं च
अदृश्याऽधिकम् तस्मिन् । स० कपोतः ।
[ साग्निः कपोतः ] सह । अग्नि । सहाऽग्निना वर्त्तत इति । अनेन सह०
[सपिशाचा वात्या ] सह । पिशाच । सह पिशाचेन वर्त्तते । अनेन सह०
स० । 'आत्' (२।४।१८) आप्प्र० → आ । वात । वातानां समूहः = वात्या 'पाशादेश ल्यः' (६।२।२५) ल्यप्र०य अवर्णवर्णस्य (७|४|६८) | ।
अलोपः । 'आत्' (२१४११८) आपूप्र०
।
राक्षस
[ सराक्षसी (सि) का विद्युत) सह ★ सह राक्षसेन वर्त्तते । 'शेषाद्वा' (७।३।१७५) कच्प्र० । अनेन सह० स० । 'आत्' (२०४३१८) आपूप्र० आ अस्याऽयत् तत् क्षिपकादीनाम्' (२|४|१११ ) इ । [समुशलो व्रीहिकंसः ] सह मुस (श) लेन वर्त्तते । अनेन सह० स० व्रीहिकंसः । आ ।
→ आ
[ सद्रोणा खारी] सह द्रोणेन वर्त्तत इति । 'आत्' (२।४।१८) आप्प्र०
[ समाषः कार्षापणः ] सह माषेण वर्त्तत इति ।
[सकाकणीको माषः ] सह काकण्या वर्त्तत इति । अनेन सह० स० ॥ छ ॥
अकालेऽव्ययीभावे ॥ ३ ।२११४६ ॥
[ अकाले] न कालोऽकालस्तस्मिन् ।
[अव्ययीभावे ] अनव्ययस्य अव्ययस्य भवनम् । 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्विः' (७।२।१२६) च्चिप्र० ।
Jain Education International
P. * 'लिहादिभ्यः' (५/११५०) अच्प्र० ।
P. + अधिकश्च ।
ॐ अस्' (उणा० ९५२) सूत्रेण असूप्रत्यये सरः जलाशयविशेषः 'आपोपाप्तापाराजाइ' (उगा० ९६४) आपलं व्याप्तो धातोः असुप्रत्यये
अप्सरादेशे अप्सराः भवति । धातुपारायणे 'सुं गतौ' धातोः टिप्पनकेऽपि इदमेव सूत्रं उक्तम् ।
P★ श० म० न्यासानुसन्धाने विद्युत् मेघप्रभवं ज्योतिः, सा च कयाचन राक्षस्याधिष्ठितेति प्रसिद्धिरिति तद्वलादेव राक्षस्या सह वर्त्तमानत्वव्यवहारः ।
For Private & Personal Use Only
www.jainelibrary.org