________________
९६
अनेन तीर० तार० ।
[पश्चिमतारम्, पश्चिमतीरम् ] पश्चिमस्या दिशस्तीरम् । पश्चिमस्य देशस्य वा तीरम् । अनेन तीर० तार० । [पूर्वतारम्, पूर्वतीरम् ] पूर्वस्या दिशस्तीरम् । पूर्वस्य देशस्य वा तीरम् । 'सर्वादयोऽस्यादौ' ( ३।२।६१) पुंवत् । अनेन
तीर० तार० ।
[गङ्गातीरम् ] गङ्गायास्तीरम् ||छ ।
सहस्य सोऽन्यार्थे ॥ ३ ।२।१४३ ॥
[ सहस्य ] सह षष्ठी डस् ।
[स] स प्रथमा सि ।
[ अन्यार्थे] अन्योऽर्थो यस्याऽसौ अन्यार्थस्तस्मिन् ।
[ सपुत्र आगतः, सहपुत्र आगतः ] सह । पुत्र । सह पुत्रेणाऽऽगतः ।
[सशिष्यः, सहशिष्य आगतः ] सह । शिष्य । सह शिष्यैरागतः ।
[ सलोमकः, सहलोमकः ] सह । लोमन् । सह लोम्ना वर्त्तते । 'शेषाद्वा' (७।३।१७५) कच्प्र० । अन
सह० स० ।
[सहयुध्वा] सह 'युधिंच् सम्प्रहारे' (१२६०) युध् । सह युद्धवान् । 'सह-राजभ्यां कृग् - युधेः' (५।१।१६७) क्वनिप्प्र० → वन् । प्र० सि । 'नि दीर्घः' (१।४।८५) दीर्घः । ' दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'नाम्नो नोऽननः ' (२।१।९१ ) नलोपः ।
[सहकृत्वा] सह ‘डुकृंग् करणे' (८८८) कृ । सह कृतवान् । 'सह-राजभ्यां कृग्-युधेः' (५।१।१६७) क्वनिपप्र० वन् । ‘ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । प्र० सि । 'नि दीर्घः' (१।४।८५) दीर्घः । ' दीर्घड्याब्०' (१।४।४५ ) सिलोपः । ' नाम्नो नोऽननः' (२।१।९१) नलोपः ।
Jain Education International
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[सहजः] ‘जनैचि प्रादुर्भावे' (१२६५) जन्, सहपूर्व० । सह जातः । 'क्वचित्' (५।१।१७१) डप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
स्यात् ॥ छ।
[ सहकृत्वप्रियः ] सहकृत्वा प्रियोऽस्य ।
[ प्रियसहकृत्वा ] प्रियः सहकृत्वाऽस्य सः
बहुव्रीहौ यदुत्तरपदं तस्मात् पूर्वः सहशब्दो नास्ति, तदा सादेशो न
नाम्नि || ३ |२| १४४ ॥
[नाम्नि] नामन् सप्तमी ङि । 'ई-डी वा' (२।१।१०९) अलोपः ।
[ साश्वत्थम् ] सह अश्वत्थेन वर्त्तते ।
[सपलाशम् ] सह पलाशैर्वर्त्तते ।
[सशिंशपम्] सह शिंशपाभिर्वर्त्तते । अनेन सह० स० ।
For Private & Personal Use Only
www.jainelibrary.org