________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[काक्षम् ] अक्षतीति । 'अच्' (५/१/४९) अच्प्र० अ । कुत्सितमक्षमिन्द्रियम् ।
[ काक्षो रथः] कुत्सितोऽक्षोऽस्य ।
[काक्षः ] कुत्सितमक्षमक्षि वाऽस्य । 'सक्थ्यक्ष्णः स्वाङ्गे' ( ७|३|१२६) टः समासान्तः । 'अवर्णेवर्णस्य' (७|४|६८)
इलोपः ।
[कापथ देश: ] कु । पथिन् । कुत्सितः पन्था अस्मिन् । 'ऋक् पूः पथ्यपोऽत्' (७।३।७६) अत्समासान्तः । 'नोऽपदस्य तद्धिते' (७|४ | ६१ ) इन्लोपः । प्रथमा सि ।
[काक्षः] कु 'लोकात् (१।१1३) क् पाठठ विश्लेषियइ | 'त्यादि- सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्' (७।३।२९) अक्प्र० । ककुः कुत्सितोऽक्षः ।
[कापथः] ककुः कुत्सितः पन्थाः । अनेन कु० का० ।
[कुपथः] कुत्सितः पथः ।
[कुपथं वनम् ] कुत्सितः पथो यत्र वने तत् = कुपथं वनम् ||छ||
Jain Education International
पुरुषे वा ।।३।२।१३५॥
[कापुरुषः, कुपुरुषः ] कुत्सितः पुरुषः ।
[ कापुरुषो ग्रामः, कुपुरुषो ग्रामः ] कुत्सिताः पुरुषा अस्मिन् । अनेन कु० का० ।
[ कापुरुषः, कुपुरुषः ] ईषत् पुरुषः । मतान्तरे विकल्पेन कु०
का० ॥ छ ||
अल्पे || ३।२।१३६ ॥
[ मधुरम् ] । मधुर । ईषन्मधुरम् ।
[कालवणम्] कु । लवण । ईपल्लवणम् । अनेन कु०क० ।
[काम्लम्] ईषदम्लम् ।
[काच्छम् ] ईषदच्छम् । अनेन " का " आदेशः ||छ ।
९३
का- कवौ वोष्णे ॥ ३।२।१३७॥
[काकवौ] काश्च कवश्च = काकवौ ।
[कोष्णम्, कवोष्णम् ] ईषत् कुत्सितं वा उष्णम् । अनेन कु०का [कोष्णः, कवोष्णो देश: ] ईषत् कुत्सितं वा उष्णमत्र सः । अनेन कु०
का कव० ।
[कदुष्णम् ] कुत्सितं ईषद्वा उष्णम् । 'कोः कत् तत्पुरुषे' ( ३।२।१३०) कु०क० ।
[कृष्णो देशः ] कुत्सितमुष्णं यस्मिन् देशे सः ।
[काग्निः, कवाग्निः, कदग्निः ] ईषत् कुत्सितोऽग्निः । मतान्तरे कु० का कव० । 'को: कत् तत्पुरुषे' (३।२।१३०) क० ||छ||
P. कुत्सितमुष्णं यत्र सः = कृष्णः । मयूरव्यंसकेत्यादयः' (३|१|११६) समासः ।
For Private & Personal Use Only
कव० ।
www.jainelibrary.org