________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ।।
नापितः) न 'आप्लँट व्याप्तौ' (१३०७) आप् | नाप्यतेऽसौ । 'नञ आपेः' (उणा० २११) इतप्र० ।
रुः] न 'मींगशु हिंसायाम्' (१५१२) मी । न मीयतेऽसौ । 'शिग्रु-मेरु-नमेर्वादयः' (उणा० ८११) रुप्र० निपात्यते ।
[ननान्दा] अभि ‘टुनदु समृद्धौ' (३१२) नद् । ‘उदितः स्वरान्नोऽन्तः' (४।४।९८) नन्द् । नाभिनन्दति वधूमिति । 'यति-ननन्दिभ्यां दीर्घश्च' (उणा० ८५६) ऋप्र० - दीर्घश्च ।
[नान्तरीयकम न । अन्तर । नान्तरेण भवति । नान्तरेणेत्यकर्थं न सप्तम्यन्तात् । 'गहादिभ्यः' (६।३।६३) ईयप्र०। 'अवर्णवर्णस्य' (७।४।६८) अलोपः । पश्चात 'यावादिभ्यः कः' (७।३।१५) कप्र० ।
[नाचिकेतः] 'कितक् ज्ञाने' (११४३/७) कित्, न नपूर्व० । न न चिकेत्ति । 'अच्' (५/११४९) अच्प० → अ । नाम्नि 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शवप्र० । 'हवः शिति' (४।१।१२) कित् द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) तलोपः । ‘क-डश्च-ञ्' (४।१।४६) क० → च० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
एतेषु सर्वेषु अनेनैव निपातः ।
[नास्तिकः] न । अस्ति । न विद्यतेऽस्ति यस्याऽसौ । 'नास्तिका-5ऽस्तिक-दैष्टिकम्' (६।४।६६) इकण्प्र० → इक । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) इलोपः ।
[नभः] न 'भसक भर्त्सन-दीप्त्योः ' (११४३/५) भस् । न बभस्तीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
[नारङ्गम् न ‘री रागे' (८९६) रङ्ग । रज्यते । घञ्प्र० → अ । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४१११११) ज० → ग० । न न रङ्गोऽस्तीति नारङ्गः । पाश्चात्येऽनेनैवाऽत्र निपातः ।।छ।।
अन् स्वरे ॥३।२।१२९॥ [अनन्तो जिनः] न । अन्त । न विद्यतेऽन्तोऽस्येति । अनेन अन् । [अनादिः] न विद्यते आदिरस्याऽसौ । [अनजम् न । अज । अजानामभावः । अनेन अन् । प्र० सि । अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् । [अनश्वः] न अश्वः ।।छ।।
कोः कत् तत्पुरुषे ॥३।२।१३०॥ [कोः] कु षष्ठी डस् । [कत्] कत् प्र० सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । [तत्पुरुषे] स(:) चासौ पुरुषश्च - तत्पुरुषस्तस्मिन् । [कदश्वः] कु । अश्व । कुत्सितोऽश्वः । [कदुष्ट्रः] कु । उष्ट्र । कुत्सित उष्ट्रः । [कदन्नम्] कुत्सितमन्नम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org