________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
N
ews
www
पदान्ते' (१।३।३९) न०
→ ज० ।
[तिर्यग्भ्याम् तिरोऽयतीति क्विप्, ताभ्याम् । 'च-जः क-गम्' (२।१९८६) च० → क० । 'धुटस्तृतीयः' (२।१७६) क० → ग० ।
तिर्यग्भिः ] तिरोऽञ्चतीति क्विप्, तैः । 'च-जः क-गम्' (२११८६) च० → क० । 'धुटस्तृतीयः' (२।१७६) क० → ग० ।
तिर्यग्भ्यः] तिरोऽञ्चतीति क्विप्, तेभ्यः । 'च-जः क-गम्' (२११८६) च० → क्र० । 'धुटस्तृतीयः' (२।१७६) क० → ग० ।
[तिर्यक्षु] तिरोऽथतीति क्विप, तेषु । 'च-जः क-गम्' (२।१।८६) च० → क० । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० ।
re
[तिरश्चः] तिरोऽवतीति क्विप्, तान् । 'अच्च प्राग् दीर्घश्च' (२११०४) अच्० →च० । 'सो रुः' (२।१७२) स० → र० । 'च-ट-ते सद्वितीये' (१९३७) र० → श० ।
[तिरश्चा] तिरोऽवतीति क्विप, तेन । 'अच्च प्राग दीर्घश्च' (२।११०४) अच्० → चु० । ‘सो रुः' (२११७२) स० → र० । 'च-ट-ते सद्वितीये' (१९३७) र० → श० ।
तिरश्ची] तिरोऽशतीति क्विप् । 'अशः' (२।४।३) डी →ई । 'अच्च् प्राग् दीर्घश्च' (२/११०४) अच्० → च्० । 'सो रुः' (२।१।७२) स० → र० । 'च-ट-ते सद्वितीये' (१९३७) र० → श० ।
[तिरश्चीनः] तिर्यङ् एव । 'अदिस्त्रियां वाऽशः' (७।१।१०७) ईनप्र० । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) अच्छ → च० । 'सो रुः' (२।१७२) स० → र० । 'च-ट-ते सद्वितीये' (११३७) र० → श० ॥छ।।
नजत् ।।३।२।१२५॥
[अचौरः पन्थाः] 'चुरण स्तेये' (१५६८) चुर् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० →इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । चौ(चो)रणं = चुरा । 'भिदादयः' (५।३।१०८) अप्र० → अ । 'णेरनिटि' (४।३।८३) णिचलोपः । चुरा शीलमस्य । 'अस्थाच्छत्राऽऽदेरञ्' (६।४।६०) अप्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः-चौ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लोपः । न विद्यन्ते चौरा यस्मिन् असौ । अनेन न० → अ० ।
[अमक्षिको देशः] न विद्यन्ते मक्षिका अस्मिन् देशे सः । अनेन न० → अ० सर्वत्र । 'गोश्चान्ते०' (२१४।९६) ह्रस्वः । प्रथमा सि ।
[अमशकं वर्तते] मशकानामभावः ।
[अमक्षिकं वर्तते] मक्षिकाणामभावः । 'क्लीबे' (२।४।९७) हूस्वः । प्र० सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
। [अहिंसा 'हिसु हिंसायाम्' (१४९४) हिस् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । हिंसनम् । 'अच' (५।११४९) अच्प्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ । न हिंसा ।
[अस्तेयम् स्तेन । स्तेनस्य भावः । ‘स्तेनान्नलुक च' (७।१।६४) यप्र० - नस्य लुक् च । न स्तेयम् । अनेन अ० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org